SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०४] पदे नार प्रत सूत्रांक [१०४] प्रज्ञापना- तथा एकः पञ्चधनुःशतान्युचस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिर्वा धनुर्भिन्यूनानि ते च द्वे त्रीणि वाधषि पञ्चाना धनः18 ५ पर्याययाः मल-18 शतानां सोयभागे वर्तन्ते ततः सोऽपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सख्येयभागहीनः, इतरस्तु परिपूर्णप-1 यवृत्ती. श्वधनु शतप्रमाणस्तदपेक्षया समवेयभागाभ्यधिकः, तथा एकः पञ्चविंशं धनुःशतमुच्चस्त्वेनापरः परिपूर्णानि पञ्चधनुःश-18 काणां प तानि, पञ्चविंशं च धनुःशतं चतुर्मिगुणितं पञ्च धनुःशतानि भवन्ति ततः पञ्चविंशत्यधिकधनुःशतप्रमाणोचैस्त्वेऽप्यपरथायोयाः द्र॥१८॥ परिपूर्णपञ्चधनु शतप्रमाणस्यापेक्षया सोयगुणहीनो भवति तदपेक्षया वितरः परिपूर्णपञ्चधनु शतप्रमाणः सश्येय व्यप्रदेशयगुणाभ्यधिकः, तथा एकोऽपर्याप्तावस्थायामङ्गुलस्थासङ्ख्येयभागावगाहे वर्तते अन्यस्तु पञ्चधनुःशतान्युस्त्वेन. स्थितिभाअङ्गलासयभागश्वासयेयेन गुणितः सन् पश्चधनुःशतप्रमाणो भवति, ततोऽपयोप्तावस्थायामगुलासययभागप्रमा-II णेऽवगाहे वर्तमानः परिपूर्णपश्चधनुःशतप्रमाणापेक्षया असोयगुणहीनः, पञ्चधनुःशतप्रमाणस्तु तदपेक्षयाऽसोयगुणाभ्यधिकः । 'ठिईए सिय हीणे इत्यादि, यथाऽवगाहनया हानी वृद्धी च चतुःस्थानपतित उक्तस्तथा स्थित्यापि वक्तव्य इति भावः, एतदेवाह-'जब हीणे' इत्यादि, तत्रैकस्य किल नारकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः। |अपरस्य तु तान्येव समयादिन्यूनानि, तत्र यः समयादिन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णत्रयस्त्रि-11 ॥१८॥ शत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्ख्येयभागहीनः परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षयाऽसोयभागाभ्यधिकः, समयादेः सागरोपमापेक्षयाऽसवेयभागमात्रत्वात् , तथाहि-असङ्ख्येयैः समयरेकाऽऽवलिका सङ्ख्या दीप अनुक्रम [३०८] ~366~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy