SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [५], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१०३] याः मल प्रत सूत्रांक [१०३] प्रज्ञापना 'कइपिहाणं भंते ! पजवा पन्नत्ता? इति, अथ केनाभिप्रायेण गौतमखामिना भगवाने पृष्टः १, उच्यते. ५ पर्याय उक्तमादी प्रथमे पदे प्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-जीवप्रज्ञापना अजीवप्रज्ञापना चेति, तत्र जीवाश्चाजीवाथापदे जीवय०वृत्ती. द्रव्याणि, द्रव्यलक्षणं चेदम्-'गुणपर्यायवद्दव्य'मिति (तत्त्वा० अ०५ सू० ३१) ततो जीवाजीवपर्यायभेदावगमार्थ-181 पर्यायाः | मेवं पृष्टवान् , तथा च भगवानपि निर्वचनमेवमेवाह-'गोयमा! दुविहा पज्जवा पन्नत्ता, तंजहा-जीवपज्जवाय ॥१७९॥ अजीवपजवा य' इति, तत्र पर्याया गुणा विशेषा धर्मा इत्खनन्तरं, ननु सम्बन्ध प्रतिपादयतेदमुक्तम्-दहन त्यौदयिकादिभावाश्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इति, औदयिकादयश्च भावा जीवाश्रयाः, ततो जीवपINोया एप गम्यन्ते अथ चास्मिन्निर्वचनसूत्रे यानामपि पर्याया उक्तास्ततो न सुन्दरः सम्बन्धः, तदयुक्तम् , अभि प्रायापरिज्ञानात् , औदयिको हि भावः पुद्गलवृत्तिरपि भवति, ततो जीवाजीवभेदेनौदयिकभावस्य द्वैविध्यान सम्बन्धकथननिर्वचनसूत्रयोर्विरोधः । सम्प्रति सम्बन्ध(पर्याय परिमाणावगमाय प्रच्छति-'जीवपजया णं भंते! किं संखेजा' इत्यादि, इह यस्माद्वनस्पतिसिद्धवर्जाः सर्वेऽपि नैरयिकादयः प्रत्येकमसोयाः मनुष्येष्वसङ्खयेयत्वं संमूINछिममनुष्यापेक्षया वनस्पतयः सिद्धाश्च प्रत्येकमनन्ताः ततः पर्यायिणामनन्तत्वाद् भवन्त्यनन्ता जीवपर्यायाः ॥ ॥१७९॥ तदेवं गौतमेन सामान्यतो जीवपर्यायाः पृष्टाः भगवानपि सामान्येन निर्वचनमुक्तवान्, इदानीं विशेषविषयं प्रश्नं गौतम आह दीप अनुक्रम [३०७]] ~362~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy