SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [४], --------------- उद्देशकः [-], --------------- दारं [-], --------- -- मूलं [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९४] दीप अनुक्रम [२९८] इएसु उववजह" इत्यादि, ततः सैवायुःकर्मानुभूतिरिह यथोक्तव्युत्पत्त्या स्थितिरभिधीयते, अत्र निर्वचनमाह'गोयमे त्यादि, एतच पर्याप्तापर्याप्तविभागाभावेन सामान्यतः उक्तं यदा तु पर्याप्तापर्याप्तविभागेन चिंता, तदेदं सूत्रम्-'अपज्जत्तनेरइयाणं भंते !' इत्यादि, इह अपर्याप्ता द्विविधाः-लब्ध्या करणैश्च, तत्र नैरयिकदेवा असङ्खयेयव Cयुषस्तिर्यग्मनुष्याः करणैरेवापर्याप्ताः, न लघ्या, लब्ध्यपर्याप्तकानां तेषु मध्ये उत्पादासंभवात् , तत एते उपपा|तकाल एव करणैः कियन्तं कालमपर्याप्सा द्रष्टव्याः, शेषास्तु तिर्यग्मनुष्या लब्ध्याऽपर्याप्साः उपपातकाले च, उक्तंच-"नारंगदेवा तिरिमणुयगम्भजा जे असंखवासाऊ । एए अप्पजत्ता उववाए चेव बोद्धधा ॥१॥सेसा य तिरिमणुया लद्धिं पप्पोववायकाले य । दुहओविय भयइयचा पज्जत्तियरे य जिणवयणं ॥ २॥" अपर्याप्तकाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त, अत उक्तम्-'गोयमा! जहन्नेणपि उक्कोसेणवि अंतोमुहुत्तं' अपर्याप्ताद्धाऽपगमे च शेषकालःपर्याप्साद्धा. तत उक्तं पर्याप्तसूत्रे-गोयमा! जहन्नेणं दस वाससहस्साई अंतोमुत्तूणाई उकोसेणं तेत्तीस-1 सागरोवमाई अंतोमुत्तूणाई" एतच पृथिव्यविभागेन चिन्तितं, सम्प्रति पृथिवीविभागेन चिन्तयति-'रयणप्पभापुढविनेरइयाणं भंते !' इत्यादि सुगम, शेषमपि सुगममापदपरिसमासेः॥ १ नारकदेवाः तिर्यग्मनुष्या गर्भजा येऽसंख्यवर्षायुषः । एतेऽपर्याप्ता उपपाते चैव बोद्धव्याः ॥१॥ शेषाश्च तिर्यग्मनुष्या लब्धि IM प्राप्योपपातकाले च । द्विधातोऽपि च भक्तव्याः पर्याप्ता इतरे च जिनवधनात् ॥ २॥ Lasterstoerestatestatserse ~343~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy