________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ---. --.-- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापना
प्रत
३ बहुवकव्यतापदे महादण्डका
याः मलयवृत्ती. ॥१६॥
सुत्रांक
[९३]
reaecseenetwenese
दीप अनुक्रम [२९७]
इत्युक्तं ततः प्रतिज्ञातमेव निर्वाहयति-'सवत्थोवा गम्भवकंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिक- मनुष्याः, सङ्ग्येयकोटीकोटीप्रमाणत्वात् १, तेभ्यो मानुष्यो-मनुजत्रियः सोयगुणाः, सप्तविंशतिगुणत्वात्, उक्तं च-"सत्तावीसगुणा पुण मणुयाणं तदहिआ चेव" २, ताभ्यो बादरतेजःकायिका पर्याप्सा असंख्येयगुणाः, कतिपयवर्गन्यूनाबलिकाधनसमयप्रमाणत्वात् ३, तेभ्योऽनुत्तरोपपातिनो देषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४, तेभ्य उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः, वृहत्तरपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , एतदपि कथमवसेयं इति चेत्, उच्यते, विमानषाहुल्यात्, तथाहि-अनुत्तरदेषाना पञ्च विमानानि विमानशतं तूपरितनबेयकत्रिके प्रतिविमानं चासोया देवाः यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लम्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासक्वेयभागवा. काशप्रदेशराशिप्रमाणा उपरितनषेयकत्रिकदेवाः (संख्येयगुणाः)५, एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः, तेभ्योऽप्युपरितनदेयकत्रिकदेवेभ्यो मध्यमवेयकत्रिकदेवाः सङ्ग्येयगुणाः ६ तेभ्योऽप्यधस्तनौवेयकत्रिकदेवाः सोयगुणाः ७ तेभ्योऽप्यच्युतकल्पदेवाः समवेयगुणाः ८ तेभ्योऽप्यारणकल्पदेवा सोयगुणाः ९, यद्यप्यारणाच्युतकल्पी समणिको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखाभाब्यात् प्राचुर्येण दक्षिणस्यां दिशि समुत्पयन्ते नोत्तरस्यां यहयश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाः ततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः
॥११॥
स्ट
~330~