SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [३], --------------- उद्देशक: [-], --------------- दारं [२५], ----------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [८४] दीप अनुक्रम [२८८] प्रज्ञापना- नेषु बहनामवस्थानभावात् , तेभ्य ऊवलोकेऽसल्येयगुणाः, ऊईलोकस्य खस्थानत्वात् , तत्र च सदैव बहुतरमायाः मल- वात् । एवं वैमानिकदेवीविषयं सूत्रमपि भावनीयं ॥ सम्प्रत्येकेन्द्रियादिगतमल्पवहुत्वमाह बहुत्वपदे यवृत्ती. खेत्ताणुवाएणं सवत्थोवा एनिदिया जीवा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखि- क्षेत्रानुपाजगुणा तेलोके असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया । खेत्ताणुवाएणं सबथोवा एगिदिया तेन देवा॥१५॥ जीवा अपञ्जत्तमा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिनगुणा तेलोके असंखेज ल्प, एकेगुणा उङ्गलोए असंखेजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सबथोवा एगिदिया जीवा पजत्तगा उडलोयति शन्द्रिया.सू. रियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिजगुणा उडलोए असंखिजगुणा ८४-८५ अहोलोए बिसेसाहिया (मु०८५) क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्द्धलोकतिर्यग्लोके-अईलोकतिर्यग्लोकसम्झे प्रतर-8 द्वये, यतो ये तत्रस्था एव केचन ये चोर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादुईलोके समुत्पित्सवः कृतमारणान्तिकसमु-18 शा॥१५॥ घातास्ते किल विवक्षितं प्रतरद्वयं स्पृशन्ति खल्पाश्च ते इति सर्वस्तोकाः, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, यतो ये अधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति पतत्रस्थाश्च ऊर्द्धलोकाचाधोलोके विशेषाधिकास्ततो बहबोऽधोलोकात्तिर्यग्लोके समुत्पद्यमाना अवाप्यन्ते इति । ~306~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy