________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [४], -------------- मूलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [५९]
दिभ्योऽसवेयगुणत्वात्, ततः तेजःकायिका अपर्याप्ता असोयगुणाः, असोयलोकाकाशप्रदेशप्रमाणत्वात्, ततः पृथिव्यम्बुवायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः, ततः तेजःकायिकाः पर्याप्ताः सोयगुणाः, सूक्ष्मेष्वपर्या
सेभ्यः पर्याप्तानां सोयगुणत्वात् , ततः पृथिव्यच्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पतयोऽपर्यासा 8| अनन्तगुणाः, पर्याप्ताः सोयगुणाः ॥ तदेवं कायद्वारे सामान्येन पञ्च सूत्राणि प्रतिपादितानि, सम्प्रत्यस्मिन्नेव द्वारे सूक्ष्मवादरादिभेदेन पञ्चदश सूत्राण्याह
एएसिणं भंते ! सुहुमाण सुहमपुढविकाइयाणं सुहमआउकाइआणं सुहुमतेउकाइआणं सुहमवाउकाइआणं सुहमवणस्सहकाइयाणं सुहुमनिओयाणं कयरे कयरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सबत्थोवा सुहुमतेउकाइया मुहुमपुढविकाइआ विसेसाहिया सुटुमाउकाइआ विसेसाहिया मुहुमवाउकाइआ विसेसाहिआ सुहुभनिगोदा असंखेज्जगुणा सुहुमवणस्सइकाइया अगंतगुणा सुहुमा विसेसाहिया ।। एएसि यं भंते ! सुहुमअपजत्तगाणं सुहुमपुढविअपज्जतगाणं सुहुमाउअपज्जचयाणं मुहुमतेउअपज्जत्तयाणं सुहुमवाउअपज्जचयाणं सुहुमवण अपज्जत्तयाणं सुहुमनिगोदाअपजत्ताण य कयरे कयरेहितो अप्पा वा ४१, गोयमा ! सबत्थोवा सुहुमतेउअपजत्तया मुहुमपुढवि० अप० विसे० सुहुमाउ० अप० विसे० मुहुमवाउ०अप० विसे० सुहुमनिगोदा अप० असंखे० सुहुमवण अपज्जत्तया अर्णतगुणा मुहुमा अपज्जत्तया विसेसा० । एएसि ण भंते ! सुहुमपज्जत्त० मुहुमपुढविका० पज्जच० सुहुमाउका पज्जत्त.
दीप अनुक्रम [२६३]
mitaram.org
~ 251~