________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं [-1, ----------- मूलं [४८,४९] + गाथा:(१४०-१४५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
प्रज्ञापनाया: मलय० वृत्तौ.
२स्थानपदे व्यन्तरस्थानं सू. ४८ वान
[४८-४९]
॥९
॥
मन्तरस्था
नंसू.४९
गाथा:
रवणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उरि एग जोयणसहस्सं ओगादिचा हेडा चेगं जोयणसयं वशिचा मो अहसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेखा भोमेज्जनगरावाससहस्सा भक्तीतिमक्खायं, ते णं भवणा जहा ओहिओ भवणवमओ सहा भाणियहो जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पनतापमत्ताणं ठाणा पबत्ता, तिसुवि लोगस्स असंखेजइभागे, तत्व णं वहवे दाहिणिल्ला पिसाया देया परिचसंति, महिहिया जहा ओहिया जाव विहरति । काले एत्थ पिसायिंदे पिसापराया परिवसइ, महिहीए जाव पभासेमाणे । से तत्थ तिरियमसंखेजाणं भोमेजनयरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्ह य अग्गमहिसीणं सपरिवारागं तिण्द परिसाणं सत्तण्हं अणियाण सत्तण्डं अणियादिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अमेसि च महणं दाहिणियाणं पाणमंतराणं देवाण य देवीण य आदेवचं जाव विहराइ । उत्तरिल्लाणं पुच्छा, गोयमा ! अहेव दाहिणिल्लाण वत्तवया तहेच उत्तरिल्लाणंपि, णपरं मन्दरस्स पञ्चयस्स उत्तरेणं महाकाले एत्थ पिसाथिदे पिसायराया परिवसह, जाप विहरह । एवं जहा पिसायाण तहा भूपाणपि, जाव गंधवाणं, नवरं ईदेसुणाण माणियई इमेण विहिणा-भूयाणं सुरुवपढिरूवा, जक्खाणं पूनमद्दमाणिभदा, रक्खसाणं भीममहामीमा, किराणं किनारकिंपुरिसा, किंशुरिसाणं सपरिसमहापुरिसा, महोरगाणं आइकायमहाकाया, गंधवाणं गीयरइगीयजसा, जाव विहरह । काले य महाकाले सुरूव पडिरूव पुनम य । तह चेव माणिभदे भीमे य तहा महाभीमे ॥१४॥ किन्नर किंपुरिसे खलु सपूरिसे खलु तहा महापुरिसे । आइकायमहाकाए गीयरचेव गीयजसे ॥१४२शा (मू०४८)। कहिणं भंते ! अणवनियाणं देवाणं ठाणा पत्रचा, कहिणं मैते! अणवधिया देवा परिवसतिी,
दीप अनुक्रम [२१८-२२४]
~ 198~