________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [...४६] + गाथा:(१३०-१४०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
प्रज्ञापना
या:मलयवृत्ती.
२ स्थानपदे असुरादिस्थानं सू. ४६
सूत्रांक [४६]]
॥१३॥
दीप अनुक्रम [२०५-२१६]
णं सुवन्नकुमाराणं देवाणं पज्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, जाव तिसुवि लोगस्स असंखेजहभागे, तत्थ णं बहवे सुवनकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति, महहिया जाव विहरति । कहि णं भंते ! दाहिणिल्लाणं सुवण्णकुमारार्ण पजत्तापञ्जनाणं ठाणा पन्नता ?, कहिणं भंते ! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति', गोयमा इमीसे जाच मझे अहहुत्तरे जोयणसयसहस्से एत्य णं दाहिणिलाणं सुवष्णकुमाराणं अत्तीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं । ते णं भवणा बाहिं वट्टा जाव पडिरूवा, एस्थ णं दाहिणिल्वाणं सुवण्णकुमाराणं पजचापजचाणं ठाणा पत्ता, तिसुबि लोगस्स असंखेजहभागे, एत्थ णं पहवे सुवष्णकुमारा देवा परिवसंति, वेणुदेवे य इत्थ सुवन्चिंदे सुवनकुमारराया परिवसइ, सेसं जहा नागकुमाराणं ॥ कहि णं भंते ! उत्तरिलाणं सुवनकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पबत्ता', कहि णं भंते ! उत्तरिल्ला सुवनकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिल्लाणं सुवनकुमाराणं चउतीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा जाव एत्थ णं वहवे उत्तरिल्ला सुवनकुमारा देवा परिवसंति महिहिया जाब विहरंति, वेणुदाली इत्थ मुवनकुमारिंदे सुवनकुमारराया परिवसइ महिडीए सेसं जहा नागकुमाराणं ॥ एवं जहा मुवनकुमाराणं वत्तवया भणिया तहा सेसाणवि चउदसण्हं इंदाणं भाणियचा, नवरं भवणणागचं इंदणाणत्तं वनणाणत्तं परिहाणणाणत्रं च इमाहिं गाहाहि अणुगंतवं-चउसहि असुराणं चुलसीतं चेव होति नागाणं । बावत्तरि सुवने बाउकुमाराण छन्नउई ॥१३०॥ दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुअलयाणं यावत्तरिमो सयसहस्सा ॥१३१॥
~190~