SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४३] दीप अनुक्रम [१९६] प्रज्ञापना याः मल य० वृत्ती. ॥ ८१ ॥ पदं [२], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [-] दारं [-], मूलं [४३] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education Intention सन्ति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एवं जोयणसहस्समोगाहित्ता हेडा चेगं जोयणसहस्सं वज्जिता मज्झे अइहुतरे जोयणसयस हस्से एत्थ णं रयणप्पभापुढवीनेरइयाणं तीसं निरयावासससहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निबंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसप्पहा मेदवसापूयपडलरुहिरमांस चिक्खिल्ललिताणुलेवणतला असुइबीसा परमदुब्भिगंधा काउअगविनाभा कक्खडफासा दुरहियासा असुभा परगा असुभा णरगेसु वेयणाओं, एत्थ णं रवणप्पभापुढचीनेरइयाणं पज्जताजा ठाणा प०, उववारणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे रयणप्पभापुढवीनेरइया परिवसन्ति, काला कालोमासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिडा बन्नेणं प० समणाउसो !, ते णं निबं भीता नियं तत्था निचं तसिया निचं उद्विग्गा निचं परमममुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति । कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं परत्तापञ्जत्ताणं ठाणा प० १, कहि णं ते! सरप्पभापुढवीनेरइया परिवसन्ति ?, गोयमा । सकरप्पभापुढवीए बत्तीमुत्तरजोयणसयस हस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेडा चेगं जोयणसहस्सं वज्जिता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सकरप्पभापुढatteri पणवीसं निरयावासस्यसहस्सा हवन्तीति मक्खायं, ते णं णरगा अंती वट्टा बाहिं चउरंसा अहे खुरप्पसंठासंठिया निबंधयार तमसा ववगयगह चंदसूरनक्खतजोइसिय पहा मेदवसापूयपडलरूहि रमांस चिक्खिललिताणुलेवणतला असुदवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा परगा असुभा णरगेसु वेयणाओ, एत्थ For Parts Only ~166~ sezenzeroverenenns २ स्थान पदे रलमभाद्यनार कस्थानं सू. ४३ ॥ ८१ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy