________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, -------------- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
प्रज्ञापनायाः मलय० वृत्ती.
॥७९॥
२ स्थानपदे विकलेन्द्रियसामान्यपञ्चेन्द्रियनारकस्था
[४२]
"कहि णं भंते ! नेरइयाणं पज्जतापजचाणं ठाणा प०१, कहि णं भंते ! नेरइया परिवसन्ति ?, गोयमा ! सहाणेणं सत्तमु पुढवीसु, तं०-रयणप्पभाए सकरप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमपभाए, एत्य - ण नेरइयाणं चउरासीह निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा वाहि चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउयअगणिवन्नामा कक्खडफासा दुरहियासा असुभा नरगा अमुभा नरगेसु वेयणाओ एत्थ ण नेरइयाणं पजचापजनगाणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्याएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजहभागे, एत्य णं यहवे नेरझ्या परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्चासणगा परमकण्हा बनेणं प० समणाउसो !, ते णं तत्व निचं भीता निचं तत्था निचं तसिया निचं उबिग्गा निचं परममसुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति (मू०४२) 'कहिणं भंते ! नेरइयाण' इत्यादि, कस्मिन् प्रदेशे भदन्त ! नैरयिकानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञतानि ? एतदेव व्यक्तं पृच्छति यथा अन्येऽप्यवबुध्यन्ते–'कहि णं' इति कस्मिन् प्रदेशे 'ण' इति वाक्यालंकृती नैरयिकाः परिवसन्ति ?, भगवानाह-'गोयमा' इत्यादि, गौतम ! खस्थानेन सप्तसु पृथिवीपु, ता एवं नामग्राहमाह-'त०रयणप्पभाए' इत्यादि, गतार्थे, 'एत्थ गं' इत्यादि, अत्र-एतासु सप्तसु पृथिवीपु नरयिकाणां सर्वसंख्यया चतु
ने (सू.
दीप अनुक्रम [१९५]
४१-१२
अत्र नैरयिक-पञ्चेन्द्रिय जीवानाम् स्थानानि कथ्यते
~162~