________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-], ------------- दारं [-1, ---- --------- मूलं [...३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
प्रज्ञापना- ५० वृत्ती. ॥१७॥
सूत्रांक
[३७]]
दीप अनुक्रम [१९०]
यदा पूर्वप्रतिपन्नः कल्पमध्यादेको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथक्त्वं प्रज्ञापवा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथक्त्वं वा, उक्तं च-“पैडिवजमाण भयणाएँ होज एकोवि नापदे म. ऊणपक्खेवे । पुवपडिवनयाचि य भइआ एको पुहुत्तं वा ॥१॥" १२ । अभिग्रहद्वारे--अभिग्रहाश्चतुर्विधाः, तद्यथा
नुष्यप्रज्ञाद्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चय॑न्ते, तत्र परि
पना. हारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उक्तं च-"दवाईअअभिग्गह विचित्तरूवा न होन्ति पुण केइ । एअस्स जीअकप्पो कप्पोचियऽमिग्गहो जेणं ॥१॥ एयमि गोयराई। नियया नियमेण निरववादा य । तप्पालणं चिय परं एअस्स विसुद्धिठाणं तु ॥२॥" १३ । प्रत्रज्याद्वारे-नासावन्यं प्रत्राजयति, कल्पस्थितिरेषेतिकृत्वा, आह च-"पवावेइन एसो अन्नं कप्पटिइत्ति काउणं" इति, उपदेशं पुनर्यथाशक्ति प्रयच्छति १४ । मुण्डापनद्वारेऽपि नासावन्यं मुण्डयति, अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थं पृथगद्वारं ?. तदयक्तं. प्रव्रज्याद्वारे नियमतो मुण्डनस्थासंभवात्, अयोग्यस्य कश्चिदत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगात्, अतः पृथगिदं द्वारमिति १५। प्रायश्चित्तविधि-8॥७॥ द्वारे-मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्थ, यत एष कल्प एकाग्रताप्रधानः, ततस्तद्भङ्गे गुरुतरो दोष इति १६ । कारणद्वारे-तथा कारणं नामालम्बनं तत्पुनः सुपरिशुद्धं ज्ञानादिकं तचास्य न
अत्र मूल-संपादने सूत्र-क्रमांकने मुद्रण-दोष: वर्तते- 'सू० ३७' स्थाने 'सू० ३८' इति मुद्रितं
~ 138~