SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३९]] aee १० सू. दीप अनुक्रम [६०९] प्रज्ञापना- निरयिकादेनैरयिकादिषु भावेषु वर्तमानस्य कति क्रोधसमुद्घाता अतीताः कति भाविन इति निरूपयितुकाम आह-1|३६ समुया: मल- 'एगमेगस्स णमित्यादि, एकैकस्य भदन्त ! नैरयिकस्य विवक्षितप्रश्नसमयकालात् पूर्व सकलमतीतं कालमवधी- द्घातपदं यवृत्ती. कृत्य तदा तदाऽस्य नैरयिकत्वं प्राप्तस्य सतः सर्वसज्ञवया कियन्तः क्रोधसमुद्घाता अतीताः, भगवानाह-गौतम स्वपरस्था ने कषाय॥५८२॥ अनन्ताः, नरकगतेरनन्तशः प्राप्सत्वात् , एकैकस्मिंश्च नरकभये जघन्यपदेऽपि सङ्ख्ययानां क्रोधसमुद्घातानां भावात् , 'एवं जहे'त्यादि, एवमुपदर्शितेन प्रकारेण यथा वेदनासमुद्घातः प्राग भणितः तथा क्रोधसमुद्घातोऽपि भणितव्यः, कथं भणितव्य इत्याह-निरवशेष, क्रियाविशेषणमेतत्, सामस्येनेत्यर्थः, कियरं यावत् भणितव्यमित्याहयाबद वैमानिकत्वे, पैमानिकस्य वैमानिकत्व इत्यालापकं यावदित्यर्थः, स चैवं-'केवइया पुरेक्खडा ?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि जहणणं एको वा दो या तिषिण वा उकोसेणं संखेजा वा असंखेजा वा अणंता वा, एवमसुरकुमारत्ते जाव वेमाणियत्ते,''एगमेगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते केवइया कोहसमुग्घाया अईया?, गो.! अणंता, केवइया पुरेक्खडा, गो! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स सिय। संखेज्जा सिय असं० सिय अणंता, एगमेगस्स णं भंते! असुरकुमारस्स असुरकुमारत्ते केवइया कोहसमुग्घाया ॥५.ना अतीता, गो.! अर्णता, केव. पुरे०१, गो.! क. अस्थि क.नस्थि, जस्सस्थि जह० एको वा दो वा तिण्णि वा उक्को संखेजा वा असंखेजा वा अर्णता वा, एवं नागकुमारत्ते जाव वेमाणियत्ते, एवं जहा असुरकुमारेसु नेर-11 202929202 ~11684
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy