SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३५] दीप अनुक्रम [६०५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] उद्देशक: [-] मूलं [ ३३५] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [ ३६ ], मुनि दीपरत्नसागरेण संकलित.. Education t (वुबति, एत्थवि चउवीसं चउवीसा दंडगा माणियद्वा । तेयगसमु० जहा मारणंतियस०, नवरं जस्सत्थि, एवं एतेवि बी चवीसा दंडगा भाणितवा । एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया आहारसमुग्धाया अतीता १, गो० ! णत्थि, केवइया पु० १, गो० ! णत्थि एवं जाव वैमाणिय ते, नवरं मणूसत्ते अतीता कस्सइ अस्थि कस्सह नत्थि, जस्सत्धि जह० एको वा दो वा उ० तिनि, केवइया पु० १, गो० ! कस्सति अत्थि क० नत्थि, जस्सत्थि जह० एको वा दो वा तिण्णि वा उ० चत्तारि, एवं सवजीवाणं मणुस्साणं भाणियवं मप्सस्स मणूसते अतीता कस्सवि अस्थि कस्सति नत्थि, जस्सत्थि जह० एको वा दो वा तिण्णि वा उ० चत्तारि, एवं पुरेक्खडावि, एवमेते चउवीसं चउवीसा दंडगा जाव वैमाणिवत्ते । एगमेगस्स णं भंते ! नेरइयस्स नेरइयचे के० केवलिसमुग्याया अतीता १, गो० ! णत्थि, केवइया पुरेक्खडा १, गो० ! नत्थि, एवं जाव वेमाणियते, णवरं मणूसत्ते अतीता नत्थि, पुरेक्खडा क० अस्थि क० नत्थि, जस्सत्थि इको, मणूसस्स मणूसते अतीवा कस्स ति अस्थि क० नत्थि, जस्सत्थि एको, एवं पुरेक्खडावि, एवमेते चउबीसं चउडीसा दंडगा ( सू ३३५ ) 'मारणंतिए 'ति मारणान्तिकसमुद्घातः पुरस्कृत चिन्तायां स्वस्थाने परस्थाने वा एकोत्तरिकया नेतव्यो यावद्वै - | मानिकस्य वैमानिकत्वे — वैमानिकत्वविषयं सूत्रं तचैवम् — एगमेगस्स णं भंते ! नेरइयस्स नेरयत्ते केवइया मारपंतियसमुग्धाया अतीता १, गोयमा ! अनंता, केवइया पुरेक्खडा १, गोयमा ! कस्सर अस्थि कस्सर नत्थि, For Parts Only ~ 1149~ rryp
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy