SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-1, ------------- दारं [-1, -------------- मूलं [३३०...] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३०...] गाथा पुदलपरिशातं विधत्ते, तथाहि-कषायोदयसमाकुलो जीवः प्रदेशान् बहिर्विक्षिपति, तैः प्रदेशैर्वदनोदरादिराणि कर्णस्कन्धाधन्तरालानि चापूर्यायामतो विस्तरतश्च देहमानं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतान् कषायकर्मपुद्गलान् । परिशातयति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलान् परिशातयति, नवरं मरणसमुद्घातगतो विक्षिप्तखप्रदेशो पदनोदरादिरन्त्राणि स्कन्धाद्यपान्तरालानि चापूर्य विष्कम्भवाहल्याभ्यां खशरीरप्रमाणमायामतः खशरीरातिरेकतो जघन्यतोऽनुलासयेयभागं उत्कर्षतोऽसत्येयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तत इति वक्तव्यं, वैक्रियसमुद्धा-19 तगतः पुनर्जीवः खप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भवाहल्यमानमायामतः सङ्खयेययोजनप्रमाणं दण्ड निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वत् शातयति, तथा चोक्तम्-'घेउषियसमुग्धाएणं समोहणइ संमोहणिता संखिज्जाई जोयणाई दंडं निसिरह, निसिरित्ता अहाबायरे पुग्गले परिसाडेई'इति, एवं तैजसाहारसमुद्घातावपि भावनीयो, नवरं तेजससमुद्घातस्तेजोलेश्याविनिर्गमकाले तेजसनामकर्मपुद्गलपरिशातहेतुः, आहारकसमुद्घातगतस्त्वाहारशरीरनामकर्मपुद्गलान् परिशातयतीति, केवलिसमुद्घातगतः केवली सदसवेद्यादिकमपुद्ग-100 लपरिशातं करोति, स च यथा कुरुते तथा विनेयजनानुग्रहाय भाव्यते इति, केवलिसमुद्घातोऽष्टसामयिकः, तं च | कुर्वन् केवली प्रथमसमये बाहल्यतः खशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तं आत्मप्रदेशानां दण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटं तृतीये मन्यानं चतुर्थेऽवकाशान्तराणां पूरणं पञ्चमेऽवकाशान्तराणां संहार दीप अनुक्रम [५९९] aonmarary.om ~1123~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy