SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], .......---- उद्देशक: [-1, ------------- दारं [-1, --------- -- मूलं [३३०...] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: अथ षट्त्रिंशत्तमं समुद्घाताख्यं पदं ॥ ३६ ॥ प्रत सूत्रांक [३३०...] गाथा तदेवं व्याख्यातं पञ्चत्रिंशत्तमं पदं, सम्प्रति पत्रिंशत्तममारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे गतिपरिणामविशेपो वेदना प्रतिपादिता, इहापि गतिपरिणामविशेष एव समुद्घातश्चिन्त्यते, तत्र समुद्घातवक्तव्यताविषये इयमादौ सङ्ग्रहणिगाथावेयणकसायमरणे वेउवियतेयए य आहारे । केवलिए चेव मवे जीवमणुस्साण सत्तेव ॥१॥ 'वेयणे त्यादि, इह समुदूघाताः सप्त भयन्ति, तद्यथा-'यणकसायमरणे' इति, वेदनं कपायाश्च मरणं च वेदनकषायमरणं समाहारो द्वन्द्वस्तस्मिन् विषये त्रयः समुद्घाता भवन्ति, तद्यथा-वेदनासमुदूपातः कषायसमुद्घातो मरणसमुद्घातच, 'बेउविय'त्ति वैक्रियविषयश्चतुर्थः समुद्घातः, तेजसः पञ्चमः समुद्घातः, षष्ठ आहार इतिआहारकशरीरविषयः, सप्तमः केवलिकः-केवलिषु भवति, 'जीवमणुस्साण सत्तेवत्ति सामान्यतो जीवचिन्तायां मनुष्यद्वारचिन्तायां सप्तैव-सप्तपरिमाणाः समुद्घाता वक्तव्याः, न न्यूनाः, ससानामपि तत्र सम्भवात् , 'सत्तेवत्ति एवकारोऽत्र परिमाणे, वर्तते च परिमाणे एक्शब्दः, यदाह शाकटायनन्यासकृत्-'एवोऽवधारणपृथक्त्वपरिमाणे-18 दीप अनुक्रम [५९९] अथ पद (३६) “समुद्घात: आरब्धम् ~1121~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy