SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२५५ २५६] दीप अनुक्रम [३८० -३८१] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) प्रतिपत्तिः [सर्वजीव], ----- प्रति。प्रति०] [२], मूलं [२५५-२५६ ] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः नोभवसिद्धिया, अणाइया सपज्जवसिया भवसिद्धिया, अणाइया अपनवसिया अभवसिद्धिया, साई अपज्जबसिया नोभवसिद्धियानोअभवसिद्धिया । तिपहंपि नत्थि अंतरं । अप्पायहु० स व्वत्थोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिद्धीया अनंतगुणा भवसिद्धिया अनंतगुणा (सू० २५५) अहवा तिविहा सव्व० तंजहा तसा थावरा नोतसानोधावरा, तसरसणं भंते! कालओ० ?, जह० अंतो० उक्को० दो सागरोवमसहस्साई साइरेगाई, थावरस्स संचिट्टणा वणस्सतिकालो, गोतसानोधावरा साती अपज्जवसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाईं, गोतसथावरस्स णत्थि अंतरं । अप्पा बहु सव्वस्थोवा तसा नोतसानोधावरा अनंतगुणा थावरा अनंतगुणा । से तं तिविधा सव्वजीवा पण्णत्ता (सू० २५६) 'अहवेत्यादि, अथवा प्रकारान्तरेण त्रिविधाः सर्वजीवाः प्रज्ञतास्तद्यथा - 'भवसिद्धिकाः भवे सिद्धिर्येषां ते भवसिद्धिका भव्या इत्यर्थः अभवसिद्धिका - अभव्याः, नोभवसिद्धिकानोअभवसिद्धिकाः सिद्धाः सिद्धानां संसारातीततथा भवसिद्धिकत्वाभव| सिद्धिकत्वविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकत्वायोगात् अभवसिद्धिकोऽ नाद्यपर्यवसितः, अभवसिद्धिकत्वादेवान्यथा तद्भावायोगात्, नोभवसिद्धिकोनोअभवसिद्धिकः सायपर्यवसितः, सिद्धस्य संसारक्षयाप्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं भवसिद्धिकलापगमे पुनर्भवसिद्धिकला For P&Praise City ~900~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy