SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२३६] दीप अनुक्रम [३६१] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - प्रतिपत्ति: [ ५ ], उद्देशक: [-] मूलं [२३६] मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीजीवा'वादरस्य णं भंते! अंतरं कालतो' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽयं कालं तमेव जीवाभि० 3 कालक्षेत्राभ्यां निरूपयति-अज्ञेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः, यदेव हि सूक्ष्मस्य सतः कार्यस्थितिपरिमलयगि- माणं तदेव बादरस्यान्तरपरिमाणं सूक्ष्मस्य च कार्यस्थितिपरिमाणमेतदेवेति । बादरपृथिवीकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं रीयावृत्तिः ४) कालं स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो वेदितव्यः । एवं बादराकाविकचादर तेजस्कायिक सूत्राण्यपि वक्तव्यानि ॐ सामान्यतो बादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसयेयं कालं स चासयेयः कालः पृथिवीकालो वेदितव्यः, स चैवम् असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत्, बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत्। एवमपर्या- ५ सू० २३६विषया दशसूत्री पर्याप्तविषया च दशसूत्री यथोक्तक्रमेण वक्तव्या नानालाभावात् ॥ साम्प्रतमल्पबहुत्वमाह - ॥ ४१८ ॥ २३७ Jan Education अप्पा० सव्वत्थोवा वायरतसकाइया वायरतेषकाइया असंखेज्जगुणा पत्तेयसरीरवादरवणस्सति० असंखेज्जगुणा बायरणिओया असंखे० वायरपुढवि असंखे० आउवा असंखेज्जगुणा वायरवणस्वतिकाइया अनंतगुणा वायरा विसेसाहिया १ । एवं अपलत्तगाणवि २ । पत्तगाणं सव्वस्थोवा पायrdsकाइया वायरतसकाइया असंखेज्जगुणा पत्तेगसरीरवापरा असंखेचगुणा सेसा तहेब जाव बादरा विसेसाहिया ३ । एतेसि णं भंते! वायराणं पज्जतापजत्तीर्ण करे २१, सव्वत्थोवा बायरा पज्जन्त्ता बायरा अपजत्तगा असंखेज्जगुणा, एवं सव्वे जहा वायरत सकाइया ४| For P&Personal Use Only ५] प्रतिपत्तौ बादरस्या न्तरं सूक्ष्म४ बादरयो रल्पबहुत्वं उद्देशः २ ~839~ ॥ ४१८ ॥ ambay अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy