SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---- ----------- उद्देशक: [(वैमानिक)-२], ------- ---------- मूलं [२१०-२१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२१०-२१५] तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि-विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः, तानि च मध्यवर्तिनो। | बिमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि, उक्तञ्च-"पुष्पावकिण्णगा पुण दाहिणतो पच्छिमेण उत्तरतो।। पुब्वेण विमाणेदस्स नत्थि पुप्फाबकिण्णा उ ॥१॥" 'तस्थ णमित्यादि, तत्रावलिकाप्रविष्टाऽऽवलिकाबाह्येषु मध्ये यानि तानि आबलिकाप्रविष्टानि तानि त्रिविधानि प्रज्ञप्तानि, तद्यथा-वृत्तानि व्यस्राणि चतुरस्राणि, इहावलिकाप्रविष्टानि प्रतिप्रस्तट विमानेन्द्रकस्व पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, विमानेन्द्रकश्च सबोंऽपि वृत्तः, ततः पार्थवृत्तीनि चतसृष्वपि दिक्षु ज्यमाणि, तेषां पृष्ठतश्चतसृष्वपि विक्षु चतुरस्राणि, तेषां पुष्टतो वृत्तानि, ततोऽपि भूयोऽपि व्यस्राणि ततोऽपि चतुरस्राणीत्येवमावलिकापर्यन्तः, तत्र विविधान्येवावलिकाप्रविष्टानि ॥ 'तत्थ ण मित्यादि, तत्र यानि आवलिकाबाहानि तानि नानासंस्थानसंस्थितानि प्रज्ञप्तानि, तथाहि-कानिचिन्नन्द्यावर्ताकाराणि कानिचित्स्वस्तिकाकाराणि कानिचित् खड्गाकाराणीत्यादि, उक्तच-आबलियासु विमाणा बट्टा तसा तहेब चउरंसा । पुप्फावकिण्णगा पुण अणेगविहरूवसंठाणा ॥१॥" एवं तावद्वाच्यं यावद् पैवेयकविमानानि, तान्येव यावदावलिकाप्रविष्टानामावलिकाबाद्यानां च भावात् , परत आवलिकाप्रविष्टान्येव, तथा चाह-'अणुत्तरविमाणा णं भंते! विमाणा किंसंठिया पन्नता?' इत्यादि प्रभसूत्र, भगवानाह-गौतम ! द्विविधानि प्रजातानि, नद्यथा-'बट्टे य तंसा य, मध्यवर्सिसर्वार्थसिनावाख्यं विमानं दृत्तं, शेषाणि विजयादीनि चत्वार्यपि त्र्यम्राणि, उक्तचाएग व तंसा चउरो य अणुत्तरविमाणा।" । अधुनाऽऽयामवि४ कम्भादिपरिमाणप्रतिपादनार्थमाह-'सोहम्मीसाणेसुणं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् आवामविराकम्भेन कियत्परिक्षेपेण प्रजातानि?, भगवानाह-गौतम ! द्विविधानि विमानानि प्रज्ञप्तानि, तद्यथा-सद्ध्येयविस्तृतान्यसङ्क्वेयविस्तृतानि च, दीप अनुक्रम [३२७-३३२] 620-% ~ 798~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy