SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१९७] दीप अनुक्रम [३१४] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक: [(ज्योतिष्क)], मूलं [१९७] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित णामर्द्धयोजनं, गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्ताराया भर्द्धक्रोश:, जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धवाहस्याश्च भवन्ति सर्वे सूर्यादयो नृलोके" इति ॥ चंद्रविमाणे णं भंते! कति देवसाहस्सीओ परिवहति ?, गोयमा ! चंदबिमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीर फेणरययणिगरपणासाणं (महुगुलियपिंगलक्खाणं) थिरलट्ठ [प] बडपीवर सुसिलिङ सुविसिद्धतिक्खदाढाविडंवितमुहाणं रतुपलपत्तमउयसुकुमालतालुजीहाणं [पसत्थसत्यवेरुलियाभिसंत कक्कड नहाणं] विसालपीबरोरुपडिपुण्णविलखंधाणं मिउविसयपसत्थहुमलक्खणविच्छिण्णके सरसडोवसोभिताणं श्रंकमितललिपपुलितधवलगव्वितगतीणं उस्सियसुणिम्मिय सुजायअप्फोडियणंगूलाणं वइरामयणक्खाणं वइरामयदन्ताणं वयरामयदाढाणं तवणिजजीहाणं तवणिजतालुयाणं तवणिज्जजोत्तमसुजोतिताणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अभियगतीणं अमियबलवीरयपुरिसकारपरक माणं महता अप्फोडियसीहनातीयबोलकलयलरवेणं मधुरेण मणहरेण य पूरिंता अंबरं दिसाओ य सोभयंता बसारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल बाहं परिवर्हति । चंद्रविमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखत लविमलनिम्मदविघणगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयलसुद्वितपीवरवर बहरसोंडवडियदि For P&Praise Cinly ~762~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy