SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९५-१९६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१९५-१९६] | रूपान्नवति योजनान्यबाधया कला चन्द्रविमानं तत एवाधस्तनात्तारारूपाद्दशोत्तरं योजनशतमवाधया कृलोपरितनं तारारूपं ज्योतिष चारं चरति ।। 'सुरविमाणाओ णं भंते!' इत्यादि, सूर्यविमानाद् भदन्त ! कियवाधया कृत्वा चन्द्रविमान चारं चरति ?, कियवाधयोपरितनं तारारूपम् ?, भगवानाह-गौतम ! अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविमानायोजनशतमबाधया कृत्योपरितनं तारारूपम् ।। 'चंदविमाणाओ णं भंते !' इत्यादि, चन्द्रविमानादन्त ! कियवाधया कृषोपरिवनं तारारूपं चार चरति ?, भगवानाह-गौतग! विंशतियोजनान्ययाधया कृलोपरितनं तारारूपं चार चरति ॥ जंबूदीवे गं| |भंते ।.इत्यादि, जम्बूद्वीपे भवन्त ! द्वीपे कतरत् , 'बहूनां प्रो डतमधे ति बहूनामपि निर्धायें उतरः, नक्षत्रं सर्वाभ्यन्तर-सर्वेषाम न्येषा नक्षत्राणानभ्यन्तरं 'चार मण्डलगत्या परिभ्रमणं चरति ?, कतरत् नक्षत्रं 'सर्ववाह्य' सर्वेषां नक्षत्राणां बहिर्वतिनं चारं 'चआरति प्रतिपद्यते ?, कतरत् नक्षत्रं 'सर्वोपरितनं सर्वेषां नक्षत्राणामुपरितनं चारं चरति !, कतरन नक्षत्रं सर्वाधस्तनं चार चरति ?, भगवानाह-गौतम! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्ववाद्यं चार चरति, स्वातिनक्षत्र सर्वोपरितनं चार चरति, भरणीनक्षत्रं सर्वाधस्तनं चार चरति, उक्तञ्च-"सब्बाभितरऽभीई मूलो पुण सम्वबाहिरो होइ । सम्बोवरिं तु साई भरणी पुण सव्वहेटिलिया ॥१॥ चंदविमाणे णं भंते ! किंसंहिते पण्णते?, गोयमा! अद्धकविट्ठगसंठाणसंठिते सव्वफालितामए अन्भुगतमूसितपहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविट्ठसंठाणसंठिते ॥ चंदविमाणे णं भंते! केवतियं आयामविखंभेणं ? केवतियं परिक्खेवेणं ? दीप अनुक्रम [३१२-- -३१३] ~ 758~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy