SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ----- ----------- उद्देशक: [(द्विप्-समुद्र)], ---- ----------- मूलं [१८८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१८८] दीप अनुक्रम [३०३] श्रीजीवा- 'कइणं भंते!' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्य कच्छपाकीर्णा: प्रज्ञताः?, भगवानाह-गौतम! त्रयः समुद्राः बहुमत्स्य-16 प्रतिपत्ती जीवाभि कच्छपाकीर्णाः प्रज्ञप्ता, तद्यथा-लवणः कालोदः खयम्भूरमणः, अवशेषाः स मुद्रा अल्पमत्स्यकच्छपाकीर्णाः प्रज्ञरा: न पुनर्निमत्स्यक-17 समुद्रेषुमलयगि-18 छपा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ सम्प्रवि लवणादिषु मत्स्यकुरकोडिपरिज्ञानार्थमाह-'लवणे णं भंते!' इत्यादि, लवणे मत्स्यकरीयावृत्तिः भवन्त ! समुद्रे 'कति' किंप्रमाणानि जानिप्रधानानि कुलानि २ जातिकुलाना कोटयो जातिकुलकोटयः मत्स्यानां जातिकुलकोटयो मा च्छपाः पजातिकुलकोटबस्तासा योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि प्रामानि?, इहैकस्यामपि चोनौ अनेकानि जातिकुलानि म- सू०२८८ ॥३७॥रान्ति, यथा एफसामेव छगणयोनौ इमिकोटि कुलमिलियाकुलं पृश्चिककुछमित्यादि तत उकै चोनिप्रभुखशतसहस्राणीति, भगवानाह- दीपोद गौतम! सप्त जलमत्स्य जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्रं स्वयम्भूरमणसूत्रमपि भावनीयं, नवरं कालोहेधिमानं नव गत्यजासिकुल कोटियोनिप्रमुखशतसहस्राणि, खयम्भूरभणसमुद्रेऽत्रयोदश ॥ अधुना लवणादिपु मत्स्यप्रमाणभिधित्मराह- उदेशः २ 'लवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे मत्स्यानां 'केमहालिका' किंमहती शरीरानगाहना प्रशता?, भगवानाह-गौतम सू० १८९ जधन्येनालासोयभाग उत्कर्पण पञ्च योजनशतानि ॥ एवं कालोदस्वयम्भूरमणसमुद्रविषये अपि सूत्रे भावनीये, नबर कालोदे । उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहस्रम् ॥ केबतिया णं भंते! दीवसमुद्दा नामधेजेहिं पण्णता?, गोयमा! जावतिया लोगे सुभा णामा सु'भा वपणा जाव सुभा फासा एवंतिया दीवसमुद्दा नामधेजेहिं पपणत्ता ॥ केवतिया णभंत! ।। ३७२।। दीवसमुद्दा उद्धारसमएणं पपणत्ता ?, गोयमा! जावतिया अट्ठाइजाणं सागरोवमाणं उद्धारसमया अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~747~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy