SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------- उद्देशकः [(विप्-समुद्र)], - ---------- मूलं [१८१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१८१] दीप अनुक्रम [२९२] अपवत्सर्व वक्तव्यं यावत् 'वाणमंतरा देवा देवीओ व आसवंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः झीरोदपरिपूर्णा वक्तव्याः, पर्वताः पर्वतेप्यासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरत्रमया वाच्याः शेष तथैव, पुण्डरीकपुष्पदन्ती चात्र क्षीरवरे द्वीपे यथाक्रम पूर्वार्द्धापरार्दाधिपती द्वौ देवौ महर्द्धिको यावत्पस्योपमस्थितिकी परिवसतस्ततो यस्मात्तत्र बाप्यादिपू क्षीरतुल्यं क्षीरक्षीरप्रभौ च तदधिपती देवाविति स द्वीपः क्षीरवरः, तथा चाह-'से एएणद्वेण'मित्यायुपसंहारवाक्यं, चन्द्रादिसून पाम्बत् ॥ 'खीरवरण मित्यादि, श्रीखरं णमिति पूर्ववत् द्वीपं श्रीरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः । | सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तव्या यावजीवोपपातसूत्रम् ।। सम्प्रति नामनिमित्तमभिधि सुराह-'से केणटेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षीरोदः समुद्रः क्षीरोदः समुद्रः ? इति, भगवानाह-गौतम! श्रीरोदस्य समुद्रस्योदकं यथा राक्षश्चक्रवर्तिनश्चातुरक्यं -चतु:स्थानपरिणामपर्यन्तं गोक्षीरं, चतुःस्थानपरिणामपर्यन्तता च प्रागेत्र व्याख्याता, 'खण्डगुडमत्स्याण्डिकोपनीतं' खण्डगुडमत्स्यउिकाभिरतिशयेन प्रापितरसं प्रयत्नेन मन्दाग्निना कथितम् , अत्यग्निप-] | रितापे वैरस्यापत्तेः, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतं स्पर्शनोपपेतम् , आस्वादनीयं विस्वादनीयं दीपनीयं यर्पणीयं मदनीयं बृहणीय सर्वेन्द्रियगानप्रहादनीयमिति पूर्ववत् , एवमुक्ते गौतम आह-'भवे एयारूबे भवेत्क्षीरसमुद्रस्पोदकमेताइपम् ? भगवानाह-गौतम ! नायमर्थः समर्थः, क्षीरोदस्य यस्मात्समुद्रस्योदकम 'इतः' यथोक्तरूपारक्षीरादिष्टतरमेव यावन्मनआपतरमेवावाप्रदेन प्रज्ञ, विमलविमलप्रभौ च यथाक्रम पूर्वाधीपसर्बाधिपती द्वौ देवी महद्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षीरमि RSCRCAM ~ 708~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy