SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८० ] दीप अनुक्रम [ २८९ -२९१] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशकः [(द्विप्-समुद्र)], मूलं [१८० ] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित गीया धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च ग्रहादयतीति सर्वेन्द्रियगात्रप्रहादनीया । एवमुक्ते गौतम आह-भगवन्! भवेदे - तत्रयं वरुणोदकसमुद्रस्योदकम् ?, भगवानाह - नायमर्थः समर्थः, वरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्थत्वात् समुद्रस्योदकम् 'इतः पूर्वस्मात्सुरादिविशेषसमूहादिष्टतरमेव कान्ततरमेव प्रियतरमेव मनोज्ञतरमेव मनआपतरमेवास्वादेन प्रज्ञ, ततो वारुणीबोदकं यस्यासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रमं पूर्वापरार्द्धाधिपती महर्द्धिको देवो यावत्पल्योपमस्थितिको परिवसतः ततो वारुणेवरुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा चाह - 'से एएणद्वेण' मित्याद्युपसंहारवाक्यं', चन्द्रादिसूत्रं प्राग्वत् ॥ वारुणवरणं समुदं खीरवरे णामं दीवे वट्टे जाव चिह्नति सव्वं संखेजगं विक्वं य परिक्वेवो • जाव अहो, बहूओ खुड्डा० दावीओ जाव सरसरपंतियाओ खीरोदगपडिहत्थाओ पासातीयाओ ४, तासु खुड्डियासु जाव विलपतियासु बहवे उपापचयाः सव्वरयणामया जाव पडिवा, पुंडरीगपुत्रखरता एत्थ दो देवा महिडीया जाव परिवसंति, से एतेणद्वेणं जाव निचे जोतिसं सव्यं संखेजं ॥ खीरवरण्णं दीवं खीरोए नाम समुद्दे वट्टे वलयागारठाणसंहिते जाव परिविवित्ताणं चिति, समचक्रवालसंठिते नो विसमचकवालसंठिने, संखेजाई जोयणस० विक्ख परिक्लेवो तहेव सव्वं जाव अहो, गोयमा । खीरोयस्स णं समुदस्स उदगं [से जहाणामए- सुउसुही मारुपपण अज्जुणतरुण सरसपत्तकोमल अस्थिरगत्तणग्गपोंड गवरुच्छुचारिणीणं लवं For P&Palle Cinly ~706~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy