SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७८] दीप अनुक्रम [२८७] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक: [(द्विप्-समुद्र)], प्रतिपत्तिः [३], मूलं [१७८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः कोडी बयालीस च सतमहस्सा चोती सहरमा अनेवी जोपणसते परिवेवेणं, उवरि गिरिपरिरणं एगा जोयणकोटी वाघालीसं न सयमहरुमा बत्तीसं च सहस्साई नव य बत्तीसे जोगणसते परिवेवेणं, मुले विच्छिन्ने म संखिते उपि न तो सण्डे मझे उगे वाहिं दरिसणिजे इसिसम सीणिमाई अवदजवराभिमंत्रणसंठिने सम्बजंबूयाम अच्छे सण्हे जाव पडिवे, उनओपामि दोहिं परमवरवेदियाहिं द्रोहिय वणसंहि तोता संपवते यण्णओ दोहरि ॥ से केणणं भंते! एवं बुवनि- माणुसूत्तरे पत्र २१, गोमा ! मात्तरस्य णं व अंटो मणुषा उपि सुवण्णा पाहिं देवा अनुत्तरं चणं गोयमा! माणुमुत्तरन्जन गया ण कपाट विनिवसु वा दीनिवति वा चीतवति वा ron चाहिं या विज्ञाहरेहिं वा देवकम्णा वावि, से लेणट्टेणं गोयमा ! अनुतरं चणं जाव णिवेति || जावं च णं माणुमुत्तरे पवने नायं च णं असिलोग ति पचति, जावं च णं वासातिं वा वासरातिं वा तावं च गं अहिंस लोपति पतति, जावं च णं गेहाद वा हावयणाति वा तायं च णं अस्सि लोएति पचनि, जावं च णं गामाति वा जाव रायहाणीति वा तावं च णं अमिलोपत्ति पचति, जावं च णं अरहंता चकवहि बलदेवा वासुदेवा पडिवासुदेवा धारणा विजाहरा समणा समणीओ सावया साविधाओ मणुया पगतिभद्दगा विणीता तावं च णं अहिंस For P&False Cly ~686~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy