SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७५] + गाथाः दीप अनुक्रम [२२८ -२३४] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], उद्देशकः [(द्विप्-समुद्र )]. मूलं [ १७५] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः जी० ५६ ३, उक्तश्च - "छायाला हद सया बाणउय सहस्स उक्ख बाबीसं कोसा य तिनि दारंतरं तु कालोयहिस्स भवे ।। १ ।।" 'कालोयस्स णं भंते! समुहस्स पएसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् । नामान्वर्थमभिधित्सुराह - 'से केणद्वेण 'मियादि, अथ के नार्थेन भदन्त ! एवमुच्यते काळोवः समुद्रः कालोदः समुद्रः ? इति भगवानाह - गौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आस्वायम् उदकरसत्वात् मांसल गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् 'काल' कृष्णम् एतदेवोपमया प्रतिपादयति- मापराशिवर्णाभं, उक्तञ्च पराईए उद्गरसं काळोए उद्ग मासरासिनिर्भ" इति, ततः कालमुदकं यस्यासौ कालोदः, तथा कालमहाकाली च तत्र द्वौ देवौ पूर्वार्द्धपश्चिमार्द्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः तत्र कालयोरुदकं यस्मिन् स कालोदः, तथा चाह - 'से एएणट्टेण'मित्यादि सूत्रं पाठसिद्धं । एवंरूपं च चन्द्रादीनां परिमाणमन्यत्राप्युक्तम् - "बायालीसं चंदा बायाढीस च दिणयरा दित्ता । कालोयद्दिम्मि एए चरंति संत्रद्वलेागा ॥ १ ॥ नक्त्ता सहस्सा सयं च बाबत्तरं मुणेयध्वं । छच्च सया उन्नउया गहाण तिन्नेव य सहस्सा || २ || अट्ठावीस कालोयहिम्मि वारस य सवसहस्ताई । नव व सया पन्नासा तारागणकोडीकोडीणं ॥ ३ ॥ सम्प्रति पुष्करवरद्वीपवक्तव्यतामाह कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरि० तहेब जाव समचक्कवालसंठाणसंठिते नो विसमयकवालसंठाणसंठिए । पुक्खरवरे णं भंते! दीवे १ अन्न यद्यपि सूत्रादषु गाधाविक दयते इदमेव परं युत्तिकारायाप्तादर्शषु न संभाव्यते सूत्ररूपतया सप्ताऽस्य परिमाणस्येत्युदितं 'अन्यत्राप्युक्त मिति, अग्रेऽप्यनेकवे पुष्करवरद्वीप अधिकार: आरभ्यते For P&Pase Cnly ~664~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy