SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], -------- ------------ उद्देशक: [(द्विप्-समुद्र)], -------- ---------- मूलं [१७२-१७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [9] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१७२-१७३] दीप अनुक्रम [२२२२२३] श्रीजीवा- 1वान , सुषममुपमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमादेवसंपन्ना आलीमा भद्रका वि-1 प्रतिपत्ती जीवाभिनीताः, एतेषां व्याख्यान प्रान्वन , तेपा 'प्रणिधया प्रणिधानं प्रणिधा. उपसर्गादात' इत्य प्रत्ययः, तान प्रणिधाय' अपेक्ष्य तेपालवणसमलयगि- प्रभावत इत्यर्थः, लवणसमुद्रो जम्द्वीपं द्वीपं नापीइयनीत्यादि, दुप्पमदुप्पमाात्रपि नापीच्यनि, भरतवैतामयावधिपतिदेवताप्र-समुद्राधिक रीयावृत्तिःभावात , तथा भुहिमवमिछखरिणोधरपर्वतया देवता महद्धिका याबरकरणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति सेपो 'प्रणि- उद्देशः२ धया' प्रभावेन लवणसमुद्रो जन्यूद्राप द्वीपं नावपी इयतीत्यादि । तथा हैमवतहरण्यवतोत्रर्षयोमनुजाः प्रकृतिभद्रका यावद् विनीता- सू० १७३ २२२ " सेषां प्रणिधयेत्यादि पूर्वचन , तथा नयोरेव वर्षयोयों यथाक्रमं शब्दापातिचिकटापाती वृत्तवैतानचौ पर्वतो तयोर्देवो महद्धिको याव-14 पपल्योपमस्थितिको परिवसतस्तपा प्रणिधयेत्यादि पूर्ववन् । तथा महाहिमवटुक्मिवर्षवरपर्वतयादेवता महद्धिका इत्यादि तथैव । तथा| हरिवपरम्यकवर्षयोमनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवन , तथा तयोः क्षेत्रयोयथाक्रमं गन्यापातिभाल्यवत्पर्यायो यौ वृत्तवैताच्य पर्वतो तयोदेवी महर्टिकावित्यादि पूर्वत्रम् । तथा पूर्व विदेहापरविदह वर्षयोरइन्तश्चक्रयतिनो यायन्मनुजाः प्रकृतिभद्रका यावद् विनीतास्तियां प्रणिययेत्यादि पूर्ववत् । तथा देवकुरुरुत्तर कुरुपु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधवेत्यादि पूर्वबन् । तथा उत्तरकुरुषु। कुरुपु जम्ब्वा सुदर्शनायामनाइतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य 'प्रणिधया' प्रभावेनेत्यादि तथैव । अथान्यद् गौतम ! +कारणं, तदेवाह-लोकस्थितिरेपा-लोकानुभाव एष बलवणसमुद्रो जम्बूद्वीपं द्वीपं जलन नावपीडयतीत्यादि । तृतीयप्रतिपत्तावेघ मन्द-14 रोद्देशकः समासः ।। तदेवमुक्ता लवणसमुद्रवक्तव्यता, सम्प्रति धातकीपण्डवक्तव्यतामाह लवणसमुई धायइसंडे नाम दीवे चट्टे वलयागारसंठाणसंठिते सवतो समंता संपरिक्खिवित्ता 24 Pitam अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् धातकीखण्डस्य अधिकार: आरभ्यते ~ 655~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy