SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ---- ------------ उद्देशक: [(द्विप्-समुद्र)], - -------- मूलं [१७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१७०] जनमवगाहसतोऽर्थात्पञ्चनवतिगण्यूतपर्यन्ते एक गब्यून पश्चनवतिधनु:पर्यन्ते एकं धनुरित्यादि लब्धम् ।। सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्र: ‘कियत्' कियन्ति योजनानि उत्सेधपरिवृख्या प्रजातः ?, एतदुक्तं मबति-जम्बूद्वीपवेदिकान्तालवणसमुद्रचेदिकान्ताचारभ्योभयतोऽपि लवणसमुद्रम्य कियत्या कियत्या मात्रया कियन्ति योजनानि याबदुत्सेधपरिसृद्धिः?, भगवानाह-गौतम' 'लवणस्सणं समुदस्संन्यादि, इह निश्चयतो लवणसमुद्रस्य जम्पूटीपवेदिकातो तालवणसमुद्रवेदिकानश्च समतले भूभागे प्रश्रमतो जलवृद्धिरकुलसहयेयभागः, समतलमेव भूभागमधिकृत्य प्रदेशका जलवृद्धिः । |क्रमण परिवर्धमाना ताबदवसेया याबदुभयतोऽपि पञ्चनवतियोजनसहमपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दश-| पायोजनसहमविस्तार पोडश योजनसहस्राणि, इह तु षोडशयोजनसहस्रप्रमाणायाः शिखायाः शिरसि उभयोश वेदिकान्तयोर्मूले वरिकायां दत्तायां यदपान्तराले किमपि जलरहितमा काशं तदपि करणगन्या तदाभाव्यमिति स जलं विपक्षिवाऽधिकृतमुच्यतेमालवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्तान पञ्चनवनि प्रदेशान गत्वा पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रज्ञत्रा, पद नवति वालाप्राणि गला पोडश बालापाणि, एवं यावन् पञ्चनवति योजनसहस्राणि गत्वा पोदश योजनसहस्राणि, अत्रे-13 दाय पैराशिकभावना-वधानपतियो जनसहस्रातिक्रमे पोश योजनसहस्राणि जलोत्सेधमतः पश्चनवनियोजनातिकमे क उत्सेध: 16 राशित्रयस्थापना-९५०००।१६०००।९५॥ अत्रादिमध्ययो राश्योः शून्यत्रिकस्यापवर्तना ९५।१६।९५, ततो मध्यभराशेः पोडशल-18 श्रणस्यान्टयेन पञ्चनवनिलयोन गुणने जातानि पञ्चश शतानि विशत्यधिकानि १५२०, एषामादिराशिना पञ्चनवतिलक्षणेन भागे वाहते लब्धानि पोडश योजनानि, उक्तश्च-पंचागइसहस्से गंतूणं जोयणागि उभोचि । उस्सेदेणं लवणो सोलससाहस्सिो दीप अनुक्रम [२२०] ~648~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy