SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१६७ -१६९] दीप अनुक्रम [२१७ -२१९] “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्तिः) प्रतिपत्तिः [३], उद्देशक: [(द्विप्-समुद्र)], मूलं [ १६७ १६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः चिति?, गोषमा ! बाहिरएस णं समुदेसु बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए कति विकर्मति चयंति उवचयंति, से तेणद्वेणं एवं युबति बाहिरगा समुद्दा पुण्णा पुण्ण० जाव समभरघडत्ताप चिति ॥ (० १६९ ) 'कहि णं भंते!' इत्यादि के भदन्त ! देवद्वीपानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञमा ?, भगवानाह — गौतम! देवद्वीपस्य पूर्वस्मादिकान्ताद् देवोदं समुद्र द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्ता इत्यादि प्राग्वन् राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमयानि योजन सहस्राण्यवगाह्यात्रान्तरे देवद्वीप चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः ॥ 'कहि णं भंते!" इत्यादि क भदन्त ! देवद्वीपगानां सूर्याणां सूर्यद्वीपा नाम द्वीपाः प्रशना: १, भगवानाह - गौतम ! देवद्वीपस्य पश्चिमान्ताद्वैदिकान्ताद् देवोदं समुद्रं द्वादश योजनसहस्राण्यगाझेत्यादि । राजधान्यः स्वकीयानां सूर्य द्वीपानां पूर्वस्यां दिशि तमेव देवद्वीपमयानि योजन सहस्राण्यवगाह्येत्यादि ॥ 'कहिणं भंते!' इत्यादि के भदन्त ! देवसमुद्राणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञमाः ?, गौतम ! देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्तादेबोदकं समुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यान्त्रान्तरे देवोदसमुद्रगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञतास्ते च प्राग्वत् । राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसोयान योजनसहस्राण्यवगाह्यात्रान्तरे वक्तव्याः, देवोदकसमुद्रगानां सूर्याणां सूर्यद्वीपा देवोदकस्य समुद्रस्य पश्चिमान्ताद्वैदिकान्ताद् देवोदकं समुद्रं पूर्वदिशि द्वादश योजनसहस्राण्यवगाह्यान्त्रान्तरे वक्तव्याः, | राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसोयानि योजन सहस्राण्यवगाद्य एवं नागयक्षभूतस्वयम्भूरमण For P&Praise City ~644~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy