SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१६२ -१६६] + गाथा दीप अनुक्रम [२०९ -२१६] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - प्रतिपत्ति: [३], उद्देशकः [(द्विप्-समुद्र)], मूलं [ १६२ - १६६] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३१८ ॥ न्द्रद्वीपो नाम द्वीपो प्रज्ञप्तौ तौ च धातकीपण्डद्वीपान्तेन घातकीपण्डद्वीपदिशि अर्कैकोननवतियोजनानि चत्वारिंशतं च पञ्चनवति ७३ प्रतिपत्तौ भागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवणसमुद्रदिशि द्वौ कोशी, शेषवक्तव्यताऽभ्यन्तरावणिकचन्द्रद्वीपयद्वक्तव्य अत्रापि च राजधान्यौ स्वकीययोपयोः पूर्वस्यां तिर्यगसलेयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये, एवं बालावणिकसूर्य सत्क सूर्यद्वीपात्रपि वक्तव्यों, नवरमंत्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्तावणसमुद्र पूर्वस्यां दिशि द्वादश योजनसहस्राण्यवगाह्येति व क्तव्यं, राजधान्यावपि स्वकयोद्वापयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति ॥ सम्प्रति धातकीपण्डगत चन्द्रादित्यद्वीपवतव्यतामभिधित्सुराह - 'कहि णं भंते!' इत्यादि क भदन्त ! धातकीपण्डदीपगतानां चन्द्राणां तत्र द्वादश चन्द्रा इति बहुवचनं, च न्द्रद्वीपा नाम द्वीपाः प्रशप्ताः १, भगवानाह गीतम! घातकीपण्डस्य द्वीपस्य पूर्वस्यां दिशि कालो समुद्र द्वादश योजन सहस्राण्यवगा सात्र घातकीपण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः तेच जम्बूद्वीपगत चन्द्रसत्कचन्द्रद्वीपवक्तव्याः, नवरं ते सर्वासु दिक्षु जलादूर्द्ध द्वौ क्रोशौ उच्छ्रिती इति वक्तव्यं तत्र पानीयस्य सर्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयानां द्वीपानां पूर्वतस्तिर्येगसमान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् धातकीपण्डे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीवद्वक्तव्याः, एवं घातकीपण्डगत सूर्य सत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं घातकीपण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीपण्डे द्वीपे शेषं तथैव ॥ सम्प्रति कालोदसमुद्रगतचन्द्रादिसत्कद्वीप वक्तव्यतां प्रतिपिपादयिपुराह - 'कहि णं भंते!" इत्यादि, 'कालोयगाण'मित्यादि, क भदन्त ! 'कालोदगानां फालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ता: ?, भगवानाह - गौतम ! कालोदसमुद्रस्य पूर्वस्माद् वैदिकान्ता For P&False Cinly चन्द्रसूर्यद्वीपादिः उद्देशः २ सू० १६६ ~639~ ॥ ३१८ ॥ अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy