SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], -------- ------------ उद्देशक: [(द्विप्-समुद्र)], --------- ------- मूलं [१५४] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५४] गाथा + श्रीजीवा- पूर्वस्यां दिशि तिवंगसल्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगायात्रान्तरे विजयस्य देवस्य ||प्रतिपत्तौ जीवाभि018| विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीवद्वक्तव्या ॥ सम्प्रति वैजयन्तद्वारप्रतिपादनार्थ- लवणाधिक मलयगि-16 माह-कहिणं भंते !' इत्यादि, क भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं !, भगवानाह-गौतम! लवणसमुद्रस्य उद्देशः२ रीयावृत्तिः दक्षिणपर्यन्ते धातकीखण्डद्वीपदाक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रशत, एतद्वक्तव्यता सर्वाऽपि विजयद्वारबद- सू०१५४ 18 वसेया, नवरं राजधानी वैजयन्तद्वारा दक्षिणतो वेदितव्या ।। जयन्तद्वारप्रतिपादनार्थमाह-कहिणं भंते! इत्यादि, क भदन्त 18 लवणसमुद्रस्य जयन्तं द्वारं प्रज्ञतं ?, भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वतः शीताया महा नद्या उपरि लवणस्य समुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, सद्वक्तव्यत्ताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चिमसमभागे वक्तव्या । अपराजितद्वारप्रतिपादनार्थमाह-कहि णं भंते!' इत्यादि, क भदन्त ! लवणस्य समुद्रस्यापराजितं नाम द्वारं प्रज्ञप्नं ?, भगवानाह-गौतम! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वार प्रज्ञप्तं । एतद्वक्तव्यताऽपि विजयद्वारबग्निरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातव्या ॥ सम्प्रति द्वारस्य द्वारस्यान्तरं प्रतिपादयितुकाम आह-लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य द्वारस्य २ 'एस णमिति एतद् है अन्तरं कियत्या 'अबाधया' अन्तरालखाव्याघातरूपया प्रज्ञप्तं ?, भगवानाह-गौतम! त्रीणि योजनशतसहस्राणि पश्चनवतिः सह स्राणि अशीते द्वे योजनशते कोशको द्वारस्य द्वारस्याबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-एकैकस्य द्वारस्य पुथुत्वं चत्वारि योजनानि, ३०२।। एकैकस्मिंश्च द्वारे पकैका द्वारशाखा क्रोशवाहल्या, द्वारे च द्वे द्वे शाखे, तत एकैकस्मिन् द्वारे प्रभुत्वं सामस्त्येन चिन्त्यमानं साईयो k दीप अनुक्रम [१९८-२००] -- अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् ~607~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy