SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -------- ------------ उद्देशक: [(द्विप्-समुद्र)], ------- --------- मूलं [१५३] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५३] गाथा: श्रीजीवा वा ३ वो सूरिया सविसु वा ३ छप्पन नषता जोगं जोएंसु बा ३ छायत्तरं गहसतं चार 11प्रतिपत्ता जीवामिल यरिंस या ३-एग व सलसहस्सं तेत्तीस नावे सहस्साई। व य सपा पशासा तारागणामलचगि 18 जम्बूद्वीपरीयावृत्तिः कोडकोठीणं ॥१॥ सोभिसुबा सोमंति या सोनिस्संति वा ।। (ख० १५३) चन्द्रसूर्यो'जंबूहीये भते! दीये इलादि सुगर्म, नारं पटप वामनक्षत्रागि एकस्य शशिनः परिवारेऽष्टाविंशतिनक्षत्राणां भाषा धिकार: ॥३०॥ पटसनतं प्रहशतमकैकं शशिनं प्रत्याशी पहाणां भावान , तकस्य शशिनः परिवार तारागणपरिमाणं पट्पष्टिः सहस्राणि नव श-4उद्देशः२ कीतानि पञ्चलन त्यधिकानि कोटी कोटीना, वक्ष्यति च-'छावद्विसहस्साई नव चेव सयाई पंचसवराई। एगससीपरिवारो तारागण- सू०१५३ कोडिकोडीणं ।। १॥" (६६९७५) जम्दीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते ततः सूत्रोक्त परिमाणं भवति-एकं शतसहने त्रयविंशत्सहस्राणि नब शतानि पश्चाशदधिकानि कोटीकोटीनामिति । तदेवमुक्तो जम्बूद्वीपः, सम्पति लवणसमुद्रं विवक्षुरिदमाह जंबूहीवं णाम दीवं लवणे णामं समुद्दे बट्टे बलयागारसंठाणसंठिते सव्यतो समंता संपरिक्खित्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे कि समचकवालसंठिते विसमचकवालसंठिते?, गोयमा! समचकवालसंठिए नो विसमचकवालसंठिए ॥ लवणे णं भंते! समुद्र केवतियं चकबालविक्वंभेणं? केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! लवणे णं समुद्दे दो जोयणसतसहस्साई चकवालविखंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साहं सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो चकवालपरिक्खेवेणं । से णं एकाए पजमवरयेदियाए एगेण य दीप अनुक्रम [१९५-१९७] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् अथ लवणसमुद्राधिकारः आरभ्यते ~603~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy