________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा:
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५२]]
धिकारः
गाथा:
श्रीजीया- र्शना त्रिभिः शतकै:-योजनशतप्रमाणैर्वनपण्डै: 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामरत्वेन संपरिक्षिप्ता, तद्यथा-अभ्यन्तरकेन प्रतिपत्ती जीवाभि मध्येन बाह्येन च । जम्वाः सुदर्शनायाः पूर्वस्यां दिशि प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगायात्र महदेकं भवनं प्रज्ञप्तं, तच पूर्व-18
|जम्बूवृक्षामलयगि-18 दिग्वर्षिभवनवद् वक्तव्यं यावत् शयनीयम् । जम्वाः सुदर्शनाया दक्षिणत: प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाद्यान्न महदेकं भवन रीयावृत्तिः प्रक्षप्त, एतदपि तथैव यावत् शयनीय, एवं पश्चिमायामुत्तरवां च प्रत्येकं च प्रत्येकं च प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाह्य भवन
उद्देशः२ वक्तव्यं यावत् शयनीयम् ॥ 'जंबूए णमित्यादि, जम्बाः सुदर्शनाया उत्तरपूर्वस्या-शानकोण इत्यर्थः प्रथमं वनपण्डं पञ्चाशतं | ॥२९८॥
सू०१५२ योजनान्यवगायात्र महत्यश्चतस्रो नन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां पद्मा-पद्माभिधाना, दक्षिणस्यां पद्मप्रभा, पश्चिमायां कुमुदा, उत्तरस्यां कुमुदप्रभा, ताश्च नन्दापुष्करिण्यः प्रत्येक क्रोशमायामेन अर्द्धकोशं विष्कम्भेन पञ्चधनु:शतान्युधेन, अच्छाओ सहाओं इत्यादि पुष्करिणीवर्णनं प्राग्वत्समस्तं यावत्प्रत्येक प्रत्येक पद्मवखेदिकया परिक्षिप्ताः प्रत्येक २ वनपण्डपरिक्षिप्ताः, पापरवेदिकावनपण्डवर्णनं प्राग्वत् ॥ 'तासि णमित्यादि, तासां पुष्करिणीनां प्रत्येक चतुर्दिशि एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञतानि, तेषां वर्णकः प्राग्वत् , तोरणान्यपि तथैव, तासां पुष्करिणीनां बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञमः, स च जम्बूवृक्षदक्षिणपश्चिमशाखाभाविप्रासावत् प्रमाणादिना वक्तव्यो यावत् 'सहस्सपत्तहत्थगा' इति पदं, सर्वत्रापि च सिंहासनमनादृतदेवस्य सपरिवारम् । एवं दक्षिणपूर्वस्या दक्षिणापरस्यामुत्तरापरस्यां च प्रत्येक वक्तव्यं, नबरं नन्दापुष्करिणीनामनानात्वं, तचेदं-दक्षिणपूर्वस्या पूर्वादिक्रमेण उत्पलगुल्मा नलिना उत्पला उत्पलोजवला, दक्षिणपूर्वस्यां भृङ्गा भृङ्गनिभा अन्जना कजलप्रभा, अपरोत्तरस्यां श्रीकान्ता श्रीचन्द्रा श्रीनिलया श्रीमहिता, उक्तश्च-पउमा पउमप्पभा चेव, कुमुवा कुमुवपमा । उपलगुम्मा न
दीप अनुक्रम [१९०-१९४]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~599~