SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- --------- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत श्रीजीवाजीवाभि मलयगिरीयावृत्तिः सूत्रांक प्रतिपत्ती | नीलबद्र दाधि उद्देशः२ सू० १४९ [१४९] ।। २८७॥ दीप अनुक्रम [१८७] PRAK कूले चउकोणे समतीरे जाव पडिरूवे उभओ पासिं दोहि य पउमवरवेदयाहिं वणसंडेहिं सव्यतो समंता संपरिक्खिसे दोण्हवि बण्णओ। भीलवंतदहस्स णं दहस्स तस्थ २ जाय बहवे तिसोवाणपडिरूवगा पपणत्ता, चपणओ भाणियब्बो जाव तोरणत्ति ॥ तस्स णं नीलवंतद्दहस्स णं दहस्स बहुमज्झदेसभाए एस्थ णं एगे महं पउमे पणते, जोयणं आयामविखंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धजोयणं पाहल्लेणं दस जोयणाई उव्वेहेणं दो कोसे ऊसिते जलंतातो सातिरेगाई दसद्धजोयणाई सब्वग्गेणं पपणत्ते ॥ तस्स णं पउमस्स अयमेयारूवे वपणावासे पण्णते, तंजहा-बहरामता मूला रिहामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणयमया अम्भितरपत्ता तबणिजमया केसरा कणगामई कपिणया नाणामणिमया पुक्वरस्थिभुता ।। सा णं कपिणया अजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं सध्यप्पणा कणगमई अच्छा सण्हा जाच पडिरूबा ॥ तीसे णं कपिणयाए उवरिं बहुसमरमणिज्जे देसभाए पपणत्ते जाव मणीहिं ॥ तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विक्खभेणं देसूर्ण कोसं उई उच्चत्तेणं अणेगखंभसतसंनिविट्ठ जाव वणओ, तस्स णं भवणस्स तिदिसिं ततो दारा पण्णता पुरथिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचधणुसयाई उर्दू उच्चत्तेणं | ॥२८७॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~577~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy