SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ---- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम श्रीजीवा-मालसिरथे' इति समापानि-बाष्पं मुश्चन्ति मृदूमि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितलाम विशदानि सर्वथा तुषादिमलापग-161३ प्रतिपत्ती जीवाभि. मात् सकलानि-परिपूर्णानि सिस्थूनि यत्र स सबापमृदुविशदसकलसिस्थुः, अनेकानि यानि शालनकानि-पुष्पफलप्रभुतीनि तIT उत्तरकुरुमलयगि- संयुक्त-समुपेतोऽनेकशालनकसंयुक्तः, तथा चामोदक इति सम्बन्धः, किंविशिष्टः ? इत्याह-परिपूर्णानि-समतानि द्रव्याणि-एला-का वर्णन रीयावृत्तिः प्रभृतीनि उपस्कृतानि-नियुक्तानि बत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात् , सुसंस्कृतो-यथोक्तमात्रानि-18| उद्देशः२ परितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्पर्शी: सामयादतिशायिभिर्युक्ताः-सहिता || |सू०१४७ 11२६८|| बलवीयहेतवः परिणामा यस्य स तथा, अतिशाबिभिवर्णादिभिर्बलवीर्यहेतुपरिणामैश्वोपपेता इति भावः, तत्र धर्म-शारीरं वीर्य-मान्त-18 रोत्साहः, 'इंदियबलपुहिवद्धणे' इति, इन्द्रियाणां-चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:-अतिशायी पोप इन्द्रियवलपुष्टिस्तां वर्धयति, नन्दादिलादनः, इन्द्रियबलपुष्टिवर्द्धनः, तथा क्षुञ्च पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधान:-कथितो यो गुढो या कथितं-प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी-खण्डशर्करा यच प्रधानं घृतं तानि उपनीतानि-योजितानि यस्मिन् स प्रधानकथितगुडखण्डमत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽवापि सुखादिदर्शनात, स ताइव मोदकः लक्ष्यसमितिगर्भ:-अतिक्ष्णकणिकामूलदलः प्रज्ञतः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविधविस्रसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्तो यावत्प्रतिरूपाः ७ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, पत्तरकुरुषु कुरुपु | तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम हुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा ते हारोऽहारो ॥२६८।। वेष्टनं मुकुटः कुण्डलं बामोत्तको हेमजालं मणिजालं कनकजालं सूत्रक मुशीकटकं खुडकाम(का ए)कावलिः कण्ठसूत्रं मकरिका उरस्क marathayum [१८५]] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~539~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy