SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], ------- ----------- मूलं [१४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत 2C%ARE सूत्रांक [१४१] दीप अनुक्रम [१७९] ओ अम्भुट्ठहरता दिब्बं देवदूसजुयलं परिहेइ २त्ता देवसयणिज्जाओ पञ्चोरुहइ २ हित्ता उपपातसभाओ पुरस्थिमेणं वारेण णिग्गच्छद २त्ता जेणेव हरते तेणेव उवागच्छति उवागरिछसा हरयं अणुपदाहिण करेमाणे करेमाणे पुरस्थिमेणं तोरणेणं अणुप्पविसति २त्सा पुरस्थिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति २ हरयं ओगाहति २त्ता जलावगाहणं करेति २त्ता जलमजणं करेति २त्ता जलकिहुं करेति रत्ता आयंते चोक्खे परमसूतिभूते हरतातो पयुत्तरति २त्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति २त्ता अभिसेयसभं पदाहिणं करेमाणे पुरथिमिल्लेणं बारेणं अणुपविसति २त्ता जेणेव सए सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सपिणसपणे। तते णं तस्स विजयस्स देवस्स सामाणियपरिसोववपणगा देवा आभिओगिते देवे सहावेंतिरसा एवं बयासी-खिप्पामेव भो देवाणुप्पिया! विजयस्स देवस्स महत्थं महग्धं महरिह विपुलं इंदाभिसेयं उवट्ठयेह ॥ तते णं ते आभिओगिता देवा सामाणियपरिसोववपणेहिं एवं बुत्ता समाणा हट्ठतुट्ठ जाय हितया करतलपरिग्गहियं सिरसावसं मत्थए अंजलिं कह एवं देवा तहसि आणाए विणएणं वयणं पडिसुणतिरसा उत्तरपुरस्थिम दिसीभार्ग अवकर्मति २ सा बेउब्वियसमुग्घाएणं समोहणंति २ सा संखेजाई जोयणाई दंडं णिसरति तं०-यणाणं जाध रिहाण, अहावायरे पोग्गले परिसाडंति २त्ता अहामुहमे पोग्गले परियायंति २ सा दोचंपि घेउ A +SONG 4 % विजयदेव-अधिकार: ~ 478~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy