SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्विप्-समुद्र)], --------------------- मूलं [१४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१४० वर्णन दीप अनुक्रम [१७८] श्रीजीचा- एकया पायरवेदिकया एकेन च बनखण्डेन सर्वतः समन्तात्संपरिक्षितः, पद्मवरवेदिकाया वर्णनं बनपण्डवर्णनं च तावद् यावत्प्र तिपत्ती जीवाभि तत्थ णं वहवे वाणमंतरा देवा य देवीओ व आसयंति जाव विह्नती'ति, तस्य इदस्य 'त्रिदिशि' तिसपु दिक्ष त्रिसोपानप्रतिरूपकाणि | | तिर्यगधिमलयगि- प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां चे (वर्णनं पूर्ववत् ) 'तस्स ण'मित्यादि, तस्य हदस्य उत्तरपूर्वस्यां दिशि अत्र कारे सिरीयावृत्तिः । महत्येकाऽभिषेकसभा प्राप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृह मण्डपचैत्यस्तूपवर्ण नादिप्रकारेण सुधीसभावाचावदक्तम्या या-14 डायतनबद् गोमानसीवक्तव्यता, तदनन्तरं तथैवोलोकवर्णनं भूमिभागवर्णनं च तावद् यावन्मणीनां स्पर्शः ॥ 'तस्स णमित्यादि, तस्य बहु॥२३६॥ समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अन्न महत्येका मणिपीठिका प्रज्ञप्ता योजनमेकमायामविष्कम्भाभ्यामईयोजनं बाहल्येन | सर्वात्मना मणिमयी 'अच्छा सहा' इत्यादि विशेषणकदम्बकं प्राग्वत् ।। 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं | उद्देशः२ सू०१४० सिंहासनं प्रज्ञप्तं, सिंहासनवर्णकः प्राग्वन् , नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि ॥'तत्व ण'मित्यादि, तस्मिन् सिंहा-16/ सने विजयस्य देवस्य योग्यं सुबहु 'अभिषेकभाण्डम्' अभिषेकोपस्करः संनिक्षिप्तः तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशि | अत्र महत्येकाऽलङ्कारसभा प्रज्ञप्ता, सा च प्रमाणस्वरुपद्वारत्रयमुखमण्डपप्रेक्षागृहगण्डपादिवर्णनप्रकारेणाभिषेकसभावत्तावद्वक्तव्या | यावंदपरिवारं सिंहासनम् ॥ 'तत्थ ण मिलादि, 'तत्र' सिंहासने विजयदेवस्य योग्यं सुबहु 'आलङ्कारिकम् अलङ्कारयोग्य भाण्ड संनिक्षिप्तं तिष्ठति ।। 'तीसे णमित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा चाभिषेकसभावत्प्रमाणस्वरूपद्वारश्रयमुखमण्डपादिवर्णकप्रकारेण तावक्तव्या यावदपरिवारं सिंहासनम् || 'एत्य णमित्यादि, 'अत्र' सिंहा- ॥२३॥ अत्र संबंधबुदितो रयते. SAR VIEEEEERUT अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् सिद्धायतन अधिकारः, शाश्वत-जिनप्रतिमा अधिकारः ~ 475~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy