SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१३९ ] दीप अनुक्रम [१७७] श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः !!॥ २३२ ॥ “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - उद्देशकः [(द्विप्-समुद्र)]. मूलं [१३९] आगमसूत्र - [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित सभाए णं सुधम्माए उत्तरपुरस्थिमेणं एत्थ णं एगे महं सिद्धायतणे पण्णत्ते अडतेरस जोयणाई आयमे छजोयणाई सकोसाई विक्खंभेणं नव जोयणाई उहुं उच्चत्तेनं जाव गोमाणसिया वत्तब्वया जा चैव सहाए सुहम्माए वक्तव्यया सा चैव निरवसेसा भाणियच्या तदेव द्वारा मुहमंडवा पेच्छाघरमंडवा या धूमाचेयम्क्वा महिंदझया णंदाओ पुक्खरिणीओ, तओ य सुधम्माए जहा प्रमाणं मणगुलियाणं गोमाणसीया धूवयघडिओ तहेव भूमिभागे उल्लोए य जाव मणिफासे ॥ तस्स णं सिद्धायतणस्स बहुमज्झदेसनाएं एत्थ णं एगा महं मणिपेडिया पण्णत्ता दो जोयणाई आयामविक्खंभेणं जोपणं वाहणं सव्वमणिमयी अच्छा, तीसे णं मणिपेडियाए उपि एत्थ णं एगे महं देवच्छंद पण्णत्ते दो जोयणाई आयामविक्खंभेणं साइरेगाई दो जोयणाई उहुं उच्चणं सव्वरयणाम अच्छे ॥ तत्थ णं देवच्छंद असतं जिणपडिमाणं जिणुस्सेहृप्पमाण ताणं संणिवित्तं हि । तासि णं जिणडिमाणं अवमेधाख्वे वण्णावासे पण्णसे, तंजहातवणिजमता हत्थतला अंकामयाई णक्खाई अंतोलोहियखपरियाई कणगमया पादा कणगामया गोम्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलडीओ तवणिजमतीओ णाभीओ रिट्ठामतीओ रोमरातीओ तवणिज्ञमया चुचुया तवणिजमता सि रिवच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमतीओ गीवाओ रिट्ठामते मंसु For P&Praise City ३ प्रतिपचौ मनुष्या० सिद्धायतनाधि० उद्देशः २ सू० १३९ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम् सिद्धायतन अधिकार:, शाश्वत- जिनप्रतिमा अधिकार: ~467~ ॥ २३२ ॥
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy