SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशकः [(द्विप्-समुद्र)], --------- मूलं [१३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१३१] दीप अनुक्रम श्रीजीवा- सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेपो बक्तव्यो यावद्दामवर्णनम् । तेसि णमित्यादि, तेषां तोरणानां पुरतो प्रतिपत्ती जीवाभिः दे द्वे 'रूप्यच्छदें' रूप्याच्छादने छत्रे प्रज्ञले, तानि च छचाणि पैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि मनुष्या० मलयाग- वजरनापूरितदण्डशलाकासन्धीनि मुक्काजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसयाका घरकाञ्चनशलाका-बरकाञ्चनमय्यः श- पिजयद्वारायावृत्तिःलाका येषु तानि अष्टसहस्रवरकचनशलाकानि 'दहरमलयसुगन्धिसब्बोउयसुरहिसीयलच्छाया' इति दर्दर:-चीवरावनद्धं | रवर्णनं कुण्डिकाविभाजनमुखं तेन गालितास्तत्र पक्का वा ये मलय इति-मलयोझवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासातद्वत्सर्वेषु ॥२१४॥ उद्देशः१ तुषु सुरभिः शीवला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्या-विशिष्टत्या चित्रं-आलेखोसू०१३१ ४ येषां तानि मजलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकार:-चन्द्राकृतिः स उपमा येषां तानि तथा चन्द्रमण्डलबहूतानीति | भावः ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्राप्ते, तानि च चामराणि 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:-चन्द्रकान्तो वनं वैडूर्य च प्रतीतं चन्द्रप्रभव अवैटूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , तथा 'सुहुमरययदीहवालाओ | इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओं' इति शङ्ख:-प्रती तोऽको-रत्नविशेषः कुन्देति-कुन्दपुष्पं दकरज:-उदककणा: अमृतमथितफेनपुज:-क्षीरोदजलमथनसमुत्थफेनपुजस्तेषामिव संनिकाश:४ प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो धौ द्वौ 'तैलस मुगको' सुगन्धितैलाधारवि शेषौ, उक्तं च जीवाभिगममूलटीकार्या-तैलसमुद्को सुगन्धितैलाधारौ” एवं कोष्टादिसमुद्रका अपि वायाः, अत्र [१६९] ॥२१४॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~ 431~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy