SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२८ -१२९] दीप अनुक्रम [१६६ -१६७] प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित ....... “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशकः [(द्विप्-समुद्र)], मूलं [१२८- १२९] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ २०५ ॥ | मणयो - नानामणिमयानि दामानि - मालास्तैरलङ्कृतं नानामणिदामालङ्कृतम् अन्तर्बहिश्व 'श्लक्ष्णं' क्ष्णपुद्गलस्कन्ध निर्मार्पितं 'तवणिजवालुयापत्थडे' इति तपनीया: - तपनीयमय्यो वा वालुकाः सिकतास्तासां प्रस्तटः-प्रस्तारो यस्मिन् तत्तथा, 'सुहफासे सस्तिरीयरूबे पासाईए जाव पछिरू' इति प्राग्वत् ॥ 'विजयस्स णं दारस्से' त्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विधातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकी-निपीदनस्थानम् उक्तं च मूलटीकाकारेण नैषेधिकी निपीदनस्थान" मिति प्रत्येकं द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ ते च चन्दनकलशा: 'वरकमलपइद्वाणा' इति वरं प्रधानं यत्कमलं तत्प्रतिष्ठानं आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णा चन्दनकृतचर्चाका:- चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति आविद्ध: - आरोपितः कण्ठे गुणो-रक्कसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः कण्ठे कालवत्सप्तम्या अलुक्, 'पउप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सम्बरयणामया अच्छा जाव पडिरुवा' इति प्राग्वत् 'महयामहया' इति अतिशयेन महान्तो महेन्द्रकुम्भसमानाः, कुम्भानाभिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशन्दस्य पूर्वनिपातः, महांचासौ इन्द्रकुम्भत्र्य तस्य समाना महेन्द्रकुम्भसमाना महाकलशप्रमाणाः प्रज्ञप्ताः हे भ्रमण हे आयुष्मन्! || 'विजयस्स पण'मित्यादि, विजयस्व द्वारस्य उभयोः पार्श्वयोरेकैकनैवेधिकीभावेन द्विधातो नैषेधिक्यां द्वौ द्वौ 'नागदन्तको 'नर्कुटकी अङ्कटकावित्यर्थः प्रज्ञप्तौ ते च नागदन्तका 'मुत्ता जालंतरूसियहेमजालगवक्खजालखिंखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि - लम्बमा - नानि हेमजालानि - हेममयदामसमूहाः यानि च गवाक्षजालानि - गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणी- क्षुद्रघण्टा किङ्किणीजालानि - क्षुद्रघण्टा ( सङ्गाता ) स्लैः परिक्षिप्ताः सर्वतो व्याप्ताः 'अन्भुग्गया' इति अभिमुखमुद्रता अभ्युद्गता अप्रिमभागे मनागू उन्नता For P&Praise Cinly ३ प्रतिपत्ती मनुष्या० विजयद्वारवर्णनं उद्देशः १ सू० १२९ ~ 413~ ॥ २०५ ॥ way w अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '१' अत्र १ इति निरर्थकम्
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy