SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्विप्-समुद्र)], -------- मूलं [१२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: 10 प्रत सूत्रांक [१२६] - दीप अनुक्रम [१६४] नास्तुरगास्ते सुप्तु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स आकीर्णवरतुरगसुसंयुक्तः, प्राकृतत्वाद् बहुव्रीहाबपि निष्टान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये इतिशयेन छेको-दशः सारथि लेन सुषु सम्बपरिगृहीतस्य, तथा सरसयबत्तीसतोणमंडियस्स' इति शराणां शतं प्रत्यक थेपु तानि शरशतानि तानि च नानि द्वात्रिंशतोगानि च-पाणायाः | शरशतद्वात्रिंशत्तोणानि तैमण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किगुक्तं भवति ?-एवं नाम तानि द्वाविंशच्छरशतवृतानि तूणानि रथस्य ! सर्वतः पर्यन्तेष्ववलम्बितानि यथा नानि तस्य सङ्गामायोपकस्पितन्यातीय मण्डनाय भवन्तीति, तथा कट-कवचं मह काट यस्य । हैस सकङ्कटः सकङ्कटोऽवतंसः-दोखरो यस्य स सकटावतंसलस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभडिमुप दिप्रभुतीनि नानाप्रकाराणि यानि च कवचरयेट कप्रमुखाणि आवरणानि नै त:-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुगीभूतो यः स योधयुद्धसजः, ततः पूर्वपदेन सह विशेषणसमासः, तस्वेत्थंभूतस्य राजाङ्गणे अन्तःपुरे बा रम्ये वा मणिकुहिमतलेमणिबद्धभूमितले अभीक्ष्णसभीक्ष्ण मणिको(कु)हिमतलप्रदेशे सजायणप्रदेशे या अभिपट्टि जमाणस्से'ति अभिघट्टयमानस्य वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तान् शब्दा अभिनिस्सरन्ति, 'भवे एयारूबे सिया' इति 'स्यान्' कथञ्चिद् भवेद् एतापस्तेषां भणीनां राणानां च शब्दः ?, भगवानाह-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामक:-प्रात: स ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च बायते इति विताले-तालाभावे भवतीति बैनालिकी तस्या पैतालिक्या-वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छनं मूसा संजाताऽस्या इक्ति मूच्छिता उत्तरमन्दवा-उत्त रमन्दाभिधानया मूर्छ नया गान्धारस्वरान्तर्गतया सप्तम्या मूर्षिता उत्तरमन्दामूछिता, किमुक्तं भवति ?-गान्धारस्वरस्य सप्तमूजी०च०३३/ ~388~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy