SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२५] पतिस लाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थ मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेण हयादीनां मिथुनकानि स्त्रीपुरुपयुग्मरूपाणि बास्यानि, यथा 'तस्थ तत्थ तहिं २ पैसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि ।। 'तीसे णमित्यादि, तस्यां णमिति पूर्ववत् पाबवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशव तत्र तत्रैकदेशे, अत्रापि तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बलयो छताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलप्रयाओ' इत्यादि, बहवः 'पद्मलताः' पद्मिन्यः 'नागलताः' नागा-दुमविशेषाः त एव लतास्तिर्यकशास्त्राप्रसराभावात् नागलवाः, एवमशोकलताश्चम्पकलता वणलता:, चणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलता: श्यामलताः, कथम्भूता एता:? इत्याह-'नित्य' सर्वकालं षट्स्वपि ऋतुवित्यर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्यास्थिति कुसुमिताः, तारकादिदर्शनाहा दिवप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः निलं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवाइयाओं इति स्तवकिताः, निलं 'गुम्मियाओ' इति गुस्मिताः, स्तबकगुल्मी गो(गु)च्छविशेषौ, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोतयोर्युग्मं तत्संजातमाथिति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फलभारेण नता-ईपन्नता नित्यं प्रणता-महता फलभारेण दूरं नताः, तथा नित्यं 'मुविभक्ते'त्यादि सुविभक्तिक:-सुविच्छित्तिकः प्रतिवि| शिष्यो मलरीरूपो योऽवतंसकस्तद्धरा:-तद्धारिण्यः । एप सर्वोऽपि कुसुमितलादिको धर्म एफैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाभिल्लतानां सकलकुसुमितवादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपदाणमियसुविभत्तपडिमंजरिवर्डसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किरूपा:? इत्याह-सव्वरयणामईओ' सामना[४॥ दीप अनुक्रम [१६३] ~366~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy