SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२० ] दीप अनुक्रम [१५८] "जीवाजीवाभिगम" उपांगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशकः [(देव)]. श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ १७० प्रतिपत्तिः [3], मूलं [ १२० ] मुनि दीपरत्नसागरेण संकलित... .....आगमसूत्र - [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः ........ - जोयणस्यसहस्से, एत्थ णं वाहिणिल्लाणं सुवण्णकुमाराणं अत्ती भवणावास सय सहस्सा भवतीतिक्वायं, ते णं भवणा वाहिं वहा जाय पडिहवा, एत्य णं दाद्दिणिहाणं सुवण्णकुमाराणं भवणा पण्णत्ता, एत्थ णं बहवे दाहिना सुवण्णकुमारा परिवसंति, वेणुदेवे एस्य सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जात्र पभासेमाणे, से णं तत्थ अट्ठत्तीसाए भवणावासलयसहस्ताणं जाव विहरति ।" पर्यद्वक्तव्यताऽपि धरणवन्निरवशेषा वक्तव्या । 'कहि णं भंते! उत्तरिहाणं सुवण्णकुमाराणं भवणा पन्नत्ता ? कहि णं भंते! उत्तरिहा सुचण्णकुमारा देवा परिवर्तति ?, गोत्रमा ! इमीसे रयणप्पभाए पुढवी जाव मझे अट्ठहत्तरे जोयणसयसहस्से, एत्थ उत्तरिहाणं सुवण्णकुमाराणं देवाणं चोत्तीसं भवणावास सबसहस्सा भवतीतिनक्खायं, ते णं भवणा वाहि वट्टा जाव पडिरूवा, एत्थ णं बहुवे उत्तरिता सुवण्णकुमारा देवा परिवसंति महिडिया जाव विहरति, वेणुदाली य एत्थ सुवण्णकुमारिंदे सुवण्यकुमारराया परिवसति महिडिए जाव पभासे ०, (से णं) तत्थ चोत्तीसाए भवणावाससय सहस्साणं सेसं जहा नागकुमाराणं ।” पर्षेद्वक्तव्यताऽपि भूतानन्दवनिरवशेषा वक्तव्या । यथा सुवर्णकुमाराणां वक्तव्यता भणिता तथा शेषाणामपि वक्तव्या, नवरं भवननानात्वमिन्द्रनानाथं परिमाणनानाखं चैताभिर्गाथाभिरनुगन्तव्यम् - "चडसट्ठी असुराणं चुलसीई चैव होइ नागाणं वावरिं सुवण्जे वाडकुमाराण छन्न उई || १ || दीवदिसा उदहीणं विज्जुकुमारिद्र्वणि यमग्गी । छपि जुबळयाणं वाबत्तरिमो सयसहस्सा ॥ २ ॥ चोत्तीसा १ चोयाला २ अ. छत्तीसं ३ च सयसहस्साई । पण्णा ४ चत्तालीसा १० दाहिणतो होंति भवणाई || ३ || तीसा १ चत्तालीसा २ चोत्तीसं ३ चैव सबसहस्साई । छायाला ४ छत्तीसा १० उत्तरतो होंति भवणाई || ४ || नमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसी ५ य। पुण्णे ६ जलकंते या अभिए ८ लंबे व ९ घोसे य १० || ५ || बलि १ भूयानंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणव For P&Peale City ܕ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते देवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~ 343 ~ ३ प्रतिपत्ती देवाधि कारः उद्देशः १ सू० १२० ॥ १७० ॥
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy