SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------------------------ उद्देशक: [(देव०)], ----------------------- मूलं [११८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक % [११८] -% द्विषये अपि प्रभसूत्रे वक्तव्ये, भगवानाह-गौतम! चमरस्यासुरेन्द्रस्वासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानामतृतीयानि पल्यो पमानि स्थितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवानां द्वे पल्योषमे स्थितिः प्रज्ञप्ता, बाह्यायां पर्षदि देवानां पढ़े पल्योपमं खितिः प्रज्ञप्ता, ४ तथाऽभ्यन्तरिकायां पर्षदि देवीनां यर्द्धपल्योपमं स्थितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवीनां पस्योपमं स्थितिः, प्रशता, बाह्यायां पर्षदि | है देवीनामर्द्धपल्योपमं स्थितिः प्रज्ञाप्ता, इह भूयान् बाचनाभेद इति यथाऽवस्थितसूत्रे पाठनिर्णयार्थ सुगममपि सूत्रमक्षरसंस्कारमात्रेण विब्रियते । सम्प्रत्यभ्यन्तरिकादिव्यपदेशकारणं पिपलिकपुरिदमाह-से केणडेण मिलादि, अथ केनार्थेन भदन्त ! एवमुच्यते ? चमरस्य असुरकुमारराजस्य तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा समिता चण्डा जाता, अभ्यन्तरा समिता मध्यमिका चण्डा बाह्या जाता भगवानाह-गौतम! | चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरपर्यत्का देवाः 'वाहिता' आहूताः 'हव्वं' शीवमागच्छन्ति नो 'अब्बाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपर्षगा देवा आहूता अपि शीघ्रमागच्छन्ति अनाहूता अपि, मध्यमप्रतिपत्तिविषयत्वात् , बाझपर्षगा देवा अनाहूताः शीघ्रमागच्छन्ति, तेषामाकारणलक्षणगौरवानह त्वात् , 'अदुत्तरं च णमित्यादि, 'अधोत्तरम्' अथान्यद् अभ्यन्तरत्वादिविषये कारणं गौतम! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु 'उच्चावचेषु' शोभनाशोभनेषु 'कजकोडंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्ने भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थः तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संमतिसंप्रभबहुलश्चापि विहरति, सन्मत्याउत्तमया मत्या य: संप्रश्न:-पर्यालोचनं तद्वहुलश्चापि 'विहरति आस्ते, स्वल्पमपि प्रयोजनं प्रथमतस्तया सह पर्यालोच्य विदधातीति भावः, मध्यमिकया पर्षदा सार्द्ध यद्भ्यन्तरिकया पर्षदा सह पर्यालोच्य कर्तव्यतया निश्चितं पदं 'तापञ्चयन् विहरति' एवमिदमस्माभिः पर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयन्नास्ते, बाह्यया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह पर्यालोचितं दीप अनुक्रम [१५६] R-540 म * AC ~334~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy