SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१०७-१०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१०७ -१०८] दीप अनुक्रम [१४२ श्रीजीवा- शुद्धदन्ताः २८, इह एकोरुकादिनामानो द्वीपाः परं 'तास्थ्यानद्वषपदेश' इति न्यायान्मनु या अप्येकोरुकादय उक्ता यथा पचाल-1४३ प्रतिपत्तों जीवाभि०1शनिवासिनः पुरुषाः पञ्चाला इति ॥ तथा चैकोरुकमनुष्याणामेकोषकद्वीपं पिपच्छिपुराह | मनुष्योमलयगि- कहि णं भंते ! दाहिणिल्लाणं एगोरूमणुस्साणं एगोरूदीवे णामं दीव पण्णत्ते?, गोयमा! जबुंडीवे रीयावृत्तिः २ मंदरस्स पब्वयस्स दाहिणेणं चुल्लहिमवतस्स वासधरपब्वयस्स उत्तरपुरच्छिमिल्लाओ चरिम॥१४॥ ताओ लवणसमुई तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं ए. गुरुयदीवे णाम दीचे पण्णत्ते तिन्नि जोयणसयाई आयामविखंभेणं णव एकूणपण्णजोयणसए किंचि बिसेसेण परिक्खेवणं एगाए पउमवरवेदियाए एगणं च वणसंडेणं सब्बओ समंता संपरिक्खित्ते । साण पत्रमवरवेदिया अट्ट जोयणाई उहूं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं पगूरुयदीवं समता परिवग्वेवेणं पण्णत्ता। तीसे णं पउमवरवेदियाए अयमेयारवे वपणाचासे पण्णते, तंजहा-बहरामया निम्मा एवं वेतियावण्णओ जहा रायपसेणईए नहा भाणियन्यो ।(सू०१०१) 'कहि णं भंते !' इत्यादि, क भवन्त ! दाक्षिणात्यानां इह एकोरुकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्ते ते च मेरोरुत्तरदिग्वर्तिन इति तस्यवच्छेदार्थ दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकद्वीपः प्रज्ञप्तः, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे | मन्दरपर्वतस्थान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं, 'मन्दरपर्वतस्य मेरोईक्षिणेन-दक्षिणस्यां दिशि क्षुल्लहिमव-| |॥ १४४॥ दर्पधरपर्वतस्य, क्षुल्लमहणं महाहिमवर्षधरपर्वतस्य व्यवच्छेदार्थ, पूर्वस्मात् पूर्वरूपाचरमान्ताद् उत्तरपूर्वेण-उत्तरपूर्वस्यां दिशि लवण -१४३] k अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~ 291~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy