SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ................-- उद्देशक: [(तिर्यञ्च)-१], ...................-- मूलं [९८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९८] श्रीजीवा- येन गुण्यते जातानि सप्त शतानि, उक्तच- मूलतवकनिजासपत्नपुष्फाफलमेब गंधंगः । वग्णादु सरभंगा गंधालया पुणे यातिपत्ती जीचाभि० ॥१॥ अस्य व्याख्यानरूपं गाथाद्वयम्-"मुत्धास्वग्णाली अगुरू बाला तमालपत्तं च । जदय पिलंग, जाइफलं च जाईतिर्यग्योमलयनि- गंधगा ॥१॥ गुणणाए सत्त सया पंचाहिं यणहिं सुरभिगंधणं । रसपनाणं तह कासेहि व चरहि मिन(पसत्याहि अ न्य धिः रीयावृत्तिः जाईए गंधंगा' इति जाया जातिभेदनामूनि राधानानि, शेपं भाषितम् ।। 'फदवामित्यादि, कति भवन्त ! पुष्पजातिकुल कोटि- उद्देशः xशतसहस्राणि प्रजमानि', भगवानार-गीतम! योदश पुपातिकुलकोटिशतसरत्राणि प्रामानि, तपादत्वारि 'जलजागांपधानांसू०९८ ॥१३६॥ जातिभेदेन, तथा चत्वारि 'स्थलजाना' कोरण्टकालीन जातिभेदेन, गगरि महामुस्मिकालीन जातादीना, चत्वारि 'महावृक्षाणां मधुकादीनामिति ॥ 'कइ णमित्यादि, कति महन्त ! बलयः? कति बल्लिशतानि प्रनमानि ?, भगबानाह-गौतम! चतको लहयख पुष्यादिमूलभेदेन, ताश्च मूलटीकाकृता वैवित्तयेन न व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवावान्तरजातिभेदेन ।। 'कह होणमित्यादि, कति भदन्त ! लताः कति लताशतानि प्रशमानि ?, भगवानाह-गौतम! अष्टौ लता या मूलभेदेन ता अपि संप्रदायाद यसातव्याः, मूलटीकाकारेणाव्याख्यानान , अष्टी लताशवानि प्रज्ञानि, अवान्तरजातिभेदेन । 'कइ णमित्यादि, कति भदन्त ! हरिइतकायाः कति हरितकायशतानि प्राप्तानि , भगवानाह-गौतम! यो हरितकायाः प्रशना:-जलजाः खलजा उभयजाः, एकस्मिन शतगवान्तरभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्सं चेत्यादि, फलसह च 'वृन्तवन्धानां' वृन्ताकप्रभृतीनां कलससारसं च नालबद्वानां, 'तेऽवि सध्ये' इत्यादि, तऽपि स भेदा अपिशव्दादन्येऽपि तथाविधाः 'हरितकायमेव समवतरन्ति' हरि IM॥१३६।। तिकायेऽन्तर्भवन्ति हरितकायोऽपि वनस्पती वनस्पतिरपि स्थावरेषु खाबरा अपि जीयेषु, तत एवं समनुगम्यमाना तथा जात्यन्ती -2 दीप -12 0 अनुक्रम [१३२] g-4- ~275~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy