SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [८६] + गाथा दीप अनुक्रम [१०० -१०२] प्रतिपत्ति: [३], मुनि दीपरत्नसागरेण संकलित श्रीजीवा जीवाभि० मलयगि• रीयावृत्तिः ॥ १११ ॥ “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - Jan Ebctur उद्देशकः [(नैरयिक)-२], मूलं [८६] + गाथा आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः पुढवीर नेरश्या किं असण्णीहिंतो उववनंति जात्र मच्द्धमगुएहिंतो उबवजंति ?, गोत्रमा! तो असण्णीहिंतो उवजंति नो सरीसिवेहिंतो उबवजंति एक्सीहिंतो उववर्जति जाव मच्छमणुस्सेहिंतो उवयनंति" एवमुत्तरोत्तरपृथिव्यां पूर्वपूर्वप्रतिषेधसहितोत्तरप्रतिषेधस्तावदुक्तम्यो यावदधः सम्यां स्त्रीभ्योऽपि प्रतिषेधः, तत्सूत्रं चैवम् असत्तमाए णं भंते! पुढate नेरter fi reण्णीहिंतो अंति जाब मच्छमणुस्सेहिंतो ववजंति ?, गोयमा ! तो असण्णीहिंतो उववति जाय तो इत्थीहिंतो उवववंति मच्छमणुस्सेहिंतो | उबवजंति" ।। सम्प्रत्येकस्मिन् समये कियन्तोऽस्यां रत्नप्रभायां पृथिव्यां नारका उत्पयन्ते ? इति निरूपणार्थमाह । (इमीसेर्ण) 'रयणप्पभापुढविए नेरइया णं भंते!' इत्यादि स्त्रप्रभापृथिवीनैरविका भदन्त ! एकसमयेन कियन्त उत्पद्यन्ते ?, भगवानाह - गौतम ! ज धन्यतएको वा त्रयो वा उत्कर्षतः सोया असङ्ख्या वा एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् ॥ सम्प्रति प्रतिसमय मे कैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तयिपुरिदमाह - रयणप्पभापुढविनेरइया णं भंते!" इत्यादि, रत्न- ५ प्रभापृथिवीनैरविका भदन्त ! समये समय एकैकसङ्ख्यया अपदियमाणाः २ किवता कालेन सर्वासनाऽपहियन्ते ?, भगवानाह गौतम ! * 'ते णं असंखेज्जा समए २ अवहीरमाणा' इत्यादि ते प्रभापृथिवीनैरयिका असङ्ख्यास्ततः समये समय एकैकपया अप हियमाणा असङ्ख्याभिरुत्सपिण्यव सर्पिणीभिरपहियन्ते इदं च नारकपरिमाणप्रतिपत्त्यर्थं कल्पनामात्रं, 'नो चेव णं अवहिया सिया' इति न पुनरपड़ताः स्युः किमुक्तं भवति ? - न पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपयिन्ते नाप्यपहरिष्यन्त इति एवं ॐ पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्रम्याम् ॥ सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह 'रयणप्पभापुढवी' इत्यादि, रत्नमभापृथिवीनैरयिकाणां भदन्त 'किंमहती' किंप्रमाणा महती शरीरावगाहना प्रज्ञता ?, 'जहा पण्णवणाए ओगाहण संठाणपदे' For P&Praise City ~225~ ३ प्रतिपत्तौ उद्देशः २ उपपातः संख्यावगाहनामानं सू० ८६ ॥ १११ ॥ my
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy