SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [२], ------------------------- उद्देशक: [-], ---------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] यते-अनुत्तरविमानवासिदेवपुरुषापेक्षया बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्त्तिनमःप्रदेशराशिप्रमाणा उपरितनबेयकप्रस्तटे देवपुरुषाः (संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो मध्यमवेयकप्रस्तटदेवपुरुषाः सङ्ख्यगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेव-18 पुरुषाः सञ्जयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः सोयगुणाः, तेभ्योऽप्यारभकल्पदेवपुरुषाः सङ्ख्येयगुणाः, यद्यप्यारणाच्युतकल्पी समश्रेणीको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथास्वाभाब्यात्प्राचुर्वेण दक्षिणस्यां दिशि समुत्पद्यन्ते । अथ | के ते कृष्यापाक्षिकाः ?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुहपाक्षिकाच, तत्र येषां किञ्चिडूनोऽपार्द्धपुद्गलपरावर्तः | तासंसारस्ते शुक्लपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिका:, उक्तञ्च-"जेसिमबडो पुग्गलपरियट्टो सेसओ य संसारो । ते सुकपक्खिया खलु अहिर पुण कण्हपक्खीया ॥ १॥" अत एव स्त्रोका: शुलपाक्षिकाः, अल्पसंसाराणां स्तोकानामेव सम्भवात् , बहवः कृष्णपाक्षिकाः, दीर्घसंसाराणामनन्तानन्तानां भावात् , अथ कथमेतदवसातव्यं यथा कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात् , तच्च तथास्वाभाव्यमेवं पूर्वाचार्ययुक्तिभिरुपहितं-कृष्णपाक्षिकाः खलु दीर्घसंसारभाजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात्, बहुपापोदयाश्च क्रूरकर्माणः, क्रूरकर्माण प्रायस्तथास्वाभाव्याद् तद्भव सिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, यत उक्तम्-'पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिलेलु । नेरइयतिरियमणुया दासुराइठाणेसु गच्छति ।। १॥" ततो दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽर १येपामपाः पुनलपरावर्सः शेष एव संसारः । ते शकपाक्षिकाः सजु अधिके पुनः कृष्णपाक्षिकाः॥1॥२ प्राय इह कूरकर्माणो भवसिद्धिका अपि दाक्षिणात्येषु । नैरमिकतिर्वमनुजामुरादिस्थानेषु गच्छन्ति ॥१॥ दीप अनुक्रम [६४] 1504 २-4KCARE5% ~146~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy