SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [ ५५ ] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) प्रतिपत्तिः [२], उद्देशक: [-], मूलं [ ४७ ] मुनि दीपरत्नसागरेण संकलित.... .. आगमसूत्र [१४] उपांग सूत्र [३] जीवाजीवाभिगममूलं एवं मलयगिरि-प्रणीत वृत्तिः जी० च० १० Education मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाएवि जज्ञेणं दसवास सहस्साई उकोसेणं देसूणाई पलिओवमाई, एवं सेसाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहनेणं दसवाससहस्साई उकोसं अद्धपलिओवमं । जोइसियदेवित्थीणं भंते! केवइयं कालं ठिती प ?, गोमा ! जहणेणं पलिओवमं अट्ठभागं उक्कोसेणं अद्वपलिओवमं पण्णासाए वाससहस्सेहिं अमहियं, चंद्रविमाणजोतिसियदेवित्थियाए जहन्नेणं चडभागपलि ओवमं उक्कोसेणं तं चैव सूरविमाणजोतिसियदेवित्थियाए जहस्रेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं बाससएहिमन्भहियं, गहविमाणजोतिसियदेवित्थीणं जपणेणं च भागपलिओवमं उसे अद्धपलिओवमं, णक्खत्तविमाणजोतिसियदेवित्थीणं जहण्णेणं च भागपलिओवमं उक्कोसेणं च भागपलिओवमं साइरेगं, ताराविमाणजोतिसियदेवित्थियाए जहनेणं अट्ठभागं पलिओ मं उक्को० सातिरेगं अट्ठभागपलि ओवमं । वेमाणियदेवित्थियाए जहणेणं पलिओवमं उक्कोसेणं पणनं पलिओबमाई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते! केवतियं कालं ठिती प ०१, जहणेणं पलिओवमं उक्कोसेणं सत्त पलिओचमाई, ईसाणदेवित्धीणं अहपणेणं सातिरेगं पलिओवर्म उकोसेणं णव पलिओदमाई || (सू. ४७ ) 'तिरिक्खजोणिइत्थियाणं भंते!" इत्यादि, उत्कर्षतस्त्रीणि पस्योपमानि देवकुर्बादिषु चतुष्पदस्त्रीरधिकृत्य, जलचरस्त्री Far P&Personally ~ 112~ royang
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy