SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) (१३) -------- मूलं [१७-१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजमश्नी मलयगिरी या वृतिः वीरपा - गमनम् प्रत सूत्रांक [१७-१९]] ॥ ४२ ॥ दीप अनुक्रम [१७-१९] तेणेव उवागच्छति २ नातं दिवं देविईि जाव दिवं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवमाणे २ जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंचसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद २ ता समणं भगवं महावीरं तेणं दिवेणं जाणविमाणेणं तिखुनी आयाहिणं पयाहिणं करे। २ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्त्रं धरणितलंसि ठवेइ ठविना चउहि अग्गमाहिसीहि सपरिवाराहिं दोहि अणीयाहिं तंजहा गंधवाणिएण य णट्टाणिएण यसद्धिं संपरिबुडे ताओ दिवाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति । तए णं तस्स सरियाभस्स देवस्स चत्वारि सामाणियसाहस्सीओ ताओ दिवाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरुवएणं पञ्चोरुहति, अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति । तए णं से सरियाभे देवे चउहि अम्गमहिसीहिं जाव सोलसर्हि आयरक्खदेवसाहस्सीहि अण्णेहि य बहूहिं सरियाभविमाणवासीहि बेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिखुढे सबिडीए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिखुनो आयाहिणपयाहिणं करेति २ना वंदति नमसति वंदित्ता नमंसिता एवं वयासी-अहं णं भंते ! मरिया देवे देवाणुप्पियाणं बंदामि SAREairatonudel niuranorm सूर्याभदेवस्य भगवत् महावीर पार्वे आगमनं ~87~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy