SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ------------ मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजमश्नी मलयगिरी प्रत सूत्रांक या दृचिः ॥४०॥ दीप अनुक्रम तयणतरं च णं पुण्णकलसभिंगार दिव्या य छत्तपडागा सचामरा दसणरतिया आलोयदरिसणिज्जा वाउ यविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतो अहाणुपुब्बीए संपत्थिया । तयणंतरं चणे वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवनं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गाहियं पुरतो अहाणुपुबीए संपत्थियं । तयाणंतरं च णं वइरामयवट्ठलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपतिट्ठिए विसिटे अणेगवरपंचवण्णकुडभीसहस्सुस्सिए [ परिमंडियाभिरामे ] वाउदुयविजयवेजयंतीपडागच्छत्नातिच्छनकलिते तंगे गगणतलमणुलिहंतसिहर जाअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुब्बीए संपत्थिए । तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया मुसज्जा सवालंकारभूसिया महया भढचडगहपहगरेणं पंचअणीयाहिवईणो पुरतो अहाणपबीए संपत्थिया। [ तयाणतरं च णं बहवे आभिआंगिया देवा देवीओ य सरहिं २ रूवेहिं साहिं २ विसेसेहिं सएहि २ विंदोहि सपाहिँ २ णेज्जाएहिं सएहिं २ णेवत्यहि पुरतो अहाणुपुबीए संपत्थिया ] तयाणतरं च णं सूरियाभविमाणवासिणो बहवे माणिया देवा य देवीओ य सबिड्डीए जाव रूवेणं सुरियाभं देवं पुरतो पासतो य मग्गतो य समणुगच्छति ॥ सू०१६॥ dlin४०॥ REairatna N ounsuranorm | भगवन्त-वन्दनार्थे सूर्याभदेवस्य गमनं ~83~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy